Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
विधिप्रपा। उरणेणं पाउणइ आं० । गिहिलिंग-अन्नतित्थियलिंगकप्पकरणे मूलं । ओगुष्टुिं चउफलकप्पं वा हत्थोसिंचदंडएण वा सिरे कप्पं करेइ पु० । उत्तरासंगं न करेइ, अचित्तं लसुणं भक्खेइ, तण्णयाइ उम्मोएड पु०। गंठिसहियं नासेइ उ० । कप्पं न पिबइ उ० । सति सामत्थे अट्ठमि-चउद्दसि-नाणपंचमीसु
चउत्थं न करेइ उ० । वत्थधोवणियाए पइकप्पं नि० । पमाएण पञ्चक्खाणअग्गहणे पु० । वाणमंतराइ• पडिमाकोहलपलोयणे पु० । इत्थियालोयणे ए० । दंडरहियगमणे उ० । निसागमणे सोवाणहे कोस: दुगप्पमाणे आं० । अणुवाणहे नि०। सिया एगइओ लडुं विविहं पाणभोयणं । भद्दगं भगं भुच्चा विवणं विरसमाहरे ॥ हवेव मंडलीवंचणे उ० । गयं उत्तरगुणाइयारपच्छित्तं ॥ * ॥समत्तं च चारित्ताइयारपच्छित्तं ॥
६८५. उववासभंगे आं० २, नि० ३, ए० ४, पु० ५। सज्झायसहस्सदुगं, नवगारसहस्समेगं । आयं। बिलभंगे आं० २, नि० ३, पु०४ । निविगइयभंगे पु० २ । एकासणाइभंगे तदहियपञ्चक्खाणं देयं । गंठिसहियाइभंगे दवाइअभिग्गहभंगे वा संखाए पु० । तवं कुणंताणं निंदाअंतरायाइकरणे पु० । ६८६. इयाणि जोगवाहीणं अन्नाणपमायदोसा जहुत्ताणुट्ठाणे अकए पायच्छित्तं भण्णइ - उस्संघ मुंजइ ७० । लेवाडयदवोवलित्तस्स पत्ताइणो परिवासे उ० । आहाकम्मियपरिभोगे उ० । सन्निहिपरिभोगे उ० ।
अकालसन्नाए उ० । थंडिले न पडिलेहेइ उ० । अपडिलेहियथंडिले उर्ल्ड' करेइ उ० । असंखडं करेइ ॥ उ०। कोह-माण-माया-लोभेसु उ०। पंचसु वएसु उ० । अब्भक्खाण-पेसुन्न-परपरिवाएसु उ०॥ पुत्थेयं भूमीए पाडेइ, कक्खाए करेइ, दुग्गंधहत्थेहिं लेइ, थुक्काहिं भरेइ, एवमाइसु उ० । रयहरणे चोलषट्टए य उग्गहाओ फिडिए उ०। उब्मो न पडिक्कमइ, वेरत्तियं न करेइ उ० । कवाडं किडियं वा अप. मजिथं उग्घाडेइ पु० । कालस्स न पडिक्कमइ, गोयरचरियं न पडिक्कमइ, आवस्सियं निसीहियं वा न करेह नि० । छप्पयाओ संघट्टेइ अणागाढं पु०, गाढासु ए० । ओहियं न पडिलेहेइ उ० । उद्देस-समुद्देसअणुना-भोयण-पडिक्कमणभूमीओ न पमजेइ उ० गयं तवाइयारपच्छित्तं। ६८७. तवोणुट्टाणाइसु विरियगृहणे एगासणदुगं । गयं विरियाइयारपच्छित्तं । ६.८८. इत्थ य छेयाई असहहओ मिउणो परियायगवियस्स गच्छाहिवइणो आयरियस्स कुलगणसंघाहिकईणं च छेय - मूल - अणवठ्ठप्प - पारंचियमवि आवन्नाणं जीयववहारेण तवं चिय दिज्जइ ।
६८९. भणियं साहुपायच्छित्तं । संपयं आयरणाए किंचि विसेसो भण्णइ - साहु-साहुणीणं राईभत्तविर- इभंगे असणे पंचवि भेया नि० पु० ए० आं० उ० पंचगुणा । खाइमे ते चउग्गुणा । साइमे तिगुणा । पाणे दुगुणा । सुक्कसन्निहीए उ० २, अल्लसन्निहीए उ० ४ । सचित्तभोयणे कुरुडयाईए उ० ३ । अप्पउलियभक्खणे उ० ४ । दुप्पउलभक्खणे उ०२। कारणओ आहाकम्मम्गहणे ते पंच वि पंचगुणा । निकारणे तहिं पंचवि वीसगुणा । आहाकडकीयगडाइदोसासेवणेसु उ० ३ । अकालचारित्तणे कारणओ
उ०४। निकारणओ ते वि दुगुणा । अकालसन्नाकरणे उ० २। थंडिलउवहीणमपडिलेहणे उ० ३। . वसहिअपमजणे कज्जगाईणं अणुद्धरणे अविहिपरिट्ठवणे उ० ३ । जिण-पुत्थय-गुरुपमुहाणं आसायणाए उ. ४ । अवरोप्परं वायाकलहे ते पंच । दंडादंडीए दस । उद्दवणे मूलं । पहारे जणनाए ते पंचवीसमुणा । सागारियदिट्ठीए आहारनीहारं करिते उ०४ । निंदियकुलेसु आहाराइगिहितस्स उ० ४ । सूयमभत्तं पढमगब्भूसुगमत्वं गिण्हंतस्स उ० २ । गणभेयं करितस्स उ०४ । निकारणं गिहिकज
1 वमनं। 2 'आचार्यादयो हि छेदादिके दत्ते अपरिणामकादीनां माऽवज्ञास्पदमभूवनिति तप एव धीयते -ति Bखणी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186