Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 139
________________ ९१ प्रायश्चित्तविधि-देशविरतिप्रायश्चित्तसंग्रह । जाणंतस्स पंचकल्लाणं । जइ इत्थी बलाकारं करेइ तया तीसे पंचकल्लाणं । इत्तरकालपरिग्गहियाए वि वयभंगे कल्लाणं, अहवा उ० १। वेसाए वयभंगे पमाएण असंभरंतस्स उ० २, अहवा उ० १। कुलवहूए वयभंगे मूलं । मिउणो पंचकल्लाणं । अहवा दप्पेणं परदारे पंचकल्लाणं । अइपसिद्धिपत्तम्स उत्तमकुलकलत्ते वयभंगेण मूलमवि आवन्नम्स पंच कल्लाणं । सकलते वयभंगे पंचविसोवया पावं । वेसाए दस । कुलडाए पन्नरस । कुलंगणाए वीसं । दप्पेण परिग्गहपमाणभंगे पंचकल्लाणं । उक्किट्टे सज्झायलक्खमसीइसहस्साहियं ।' दिसिपरिमाणवयभंगे उ० । भोगोवभोगमाणभंगे छठें । अणाभोगेणं मज्ज-मंस-महु-मक्खणभोगे उ०, आउट्टीए पंचकल्लाणं, अट्ठमं वा । अणंतकायभोगोवद्दवणेसु उ० । अकारणं राईभोत्ते उ० । सचित्तवजिणो सचित्तअंबगाइपत्तेयभोगे आं० । पनरसकम्मादाणनियमभंगे आं०, अहवा उ०, अहवा छठें, एगकल्लाणमिति भावो । दवसच्चित्तअसण-पाण-खाइम-साइम-विलेवण-पुप्फाइपरिमाणभंगे पु० । अहियविगइभोगे नि०। हाणनियमभंगे आं०, अहवा उ० । पंचुंबराइफलभक्खणवयभंगे, पच्चक्खाणवय- ॥ भंगे अट्ठमं । पञ्चक्खाणनियमभंगे अट्ठमं । पञ्चकखाणनियमे सइ निकारणं तदकरणे उ० । अकारणसुयणे उ० । नमोक्कारसहिय-पोरिसि-सडपोरिसि-पुरमट्ट-दोक्कासण-एक्कासण-विगइ-निश्चिगइय-आयंबिल-उववासाणं भंगे तदहियपच्चक्खाणं देयं । उववासभंगे उ० २। वमिवसेण पच्चक्खाणभंगे पु०, अहवा ए० । मयंतरे नवकारसहिय-पोरिसि-गंठिसहियाईणं भंगे संखाए नवकार १०८, अहवा ए० । मयंतरे गठिसहियभंगे सज्झाय २०० । गंठिसहियनासे उ० । चरिमपञ्चक्खाणअग्गहणे रत्तीए य संवरणे अकरणे । पु० । अणत्थदंडे चउविहे उ० । मयंतरे आं० । पेसुन्न-अभक्खाणदाण-परपरिवाय-असब्भराडिकरणेसु आं०, अहवा उ० । नियमे सइ सामाइय-पोसह-अतिहिसंविभागअकरणे उ०। देसावगासिए भंगे आं० । वायणंतरेण सामाइय-पोसहेसु वि आं० । चाउम्मासिय-संवच्छरिएसु निरइयारस्सावि पचकल्लाणं । कारणे पासत्थाईणं किइकम्मअकरणे आं० । अभिग्गहभंगे आं० । इरियावहियमपडिक्कमिय सज्झायाइ करेइ पु० । इत्थीए नालयमउलणे एगकल्लाणं ति पुजाणं आएसो, न पुण कहिं पि दिटुं । बालं वुद्धं असमत्थं ॥ नाऊण तइओ भागो पाडिजइ । आलोयणाए गहियाए अणंतरं जावंति वरिसा अंतरे जति तावंति कल्लाणाणि दिजंति त्ति गुरूवएसो । महल्लयरे वि अबराहे छम्मासोववासपजंतमेव तवं दायबं । जओ वीरजिणतित्थे इत्तियमेव च उक्कोसओ तवं वट्टइ। एगाइ नब जाव अवराहणट्टाणसंखाए पायच्छित्त दायव । दसाइसु संखाईएसु वि दसगुणमेव देयं ति। ६९५. इयाणिं पोसहियस्स पायच्छित्तं भण्णइ - तत्थ पोसहिओ आवस्सियं निसीहियं वा न करेइ, उच्चार- 4 पासवणाइभूमीओ न पडिलेहइ, अप्पमज्जिऊण कट्टासणगाइ गिण्हइ मुंचइ वा, कवाडं अविहिणा उग्याडेइ पिहेइ वा, कायमपमज्जिय कंडुयइ, कुड्डमप्पमजिय अवटुंभ करेइ, इरियावहियं न पडिक्कमइ, गमणागमणं न आलोयइ, वसहिं न पमज्जइ, उबहिं न पडिलेहइ, सज्झायं न करेइ, नि० । पाडिय मुहपत्तियं लहइ नि० । न लहइ उ० । पुरिसम्स इथियाए य इत्थी-पुरिसवत्थसंघट्टे नि० । गायसंघट्टे पु० । कंबलिपावरणे, आउकाय - विजुजोइफुसणे नि०। कंबलिविणा पु०, अहवा आं० । कंबलिपावरणं विणा " पईवफुसणे उ० । अपाराविऊण भोयणे पाणे पुंजयअणुद्धरणे पु० । असज्झ ति अभणणे पु० । वमणे निसि सण्णाए भुत्तूणं वंदणयसंवरणअकरणे अणिमित्तदिवासुवणे विगहासावज्जभासासु संथारयअसंदिसावणे संथारयगाहाओ अणुच्चारिऊण सयणे उबविट्टपडिकमणे वाघारे दगमट्टियागमणे य आं० । पुरिसम्स थीफासे आं० । इत्थीए पुरिसफासे उ० । संतरफासे पु० । अंचलफासे मज्जारीमाइतिरियफासे य नि० । तरूण पण्णतोडणे आं० । अप्पडिलेहियथंडिले पासवणाइबोसिरणे आं० । वंदणकाउम्सग्गाणं गुरुणो पच्छा # करणाइसु पुढवाइसंघट्टणाइसु य साहुणो व पच्छित्तं देयं । एवं सामाइयत्थस्स वि जहासंभवं चिंतणीयं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186