Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
आलोचना ग्रहणविधिप्रकरण ।
९३
१ । तिविहाहारपञ्चक्खाणभंगे उ० २ । चउबिहाहारपच्चक्खाणभंगे उ० ४ । दुक्कासणभंगे उ० २ । इक्कासणभंगे उ० ३ । अहिगविगइगहणे आं० । अहिगदबसच्चित्तग्गहणे उ० १ । रसलोलओ उक्किट्ठदधभोगे आं० | अहवा नि० । संकेयपञ्चक्खाणभंगे उ० १ । निश्यिभंगे उ० २ । आयंबिलभंगे उ० ३, पुरिम २ । - संखेवेणं देसविरई भणिया ।
*
hreeगुरुपपूओ पियधम्माइगुणसंजुओ सण्णी । इरियं पडिकमिय करे दुवाल सावत्तकी कम्मं ॥ १ ॥ सुगुरुस्स पायमूले लहुवंदण - संदिसाविय विसोही । मंगलपाढं काउं ओणयकाओ भणइ गाहं ॥ २ ॥ जेमे जाणंति जिणा अवराहे नाणदंसणचरित्ते । तेह आलोएवं उवडिओ सबभावेण ॥ ३ ॥ तो दाओं खमासमणं जाणुठिओ पुत्तिठइयमुहकमलो सणियं आलोइज्जा चउवीसं सयमईयारे ॥ ४ ॥ पण संलेहण पनरस कम्म नाणाइ अट्ठ पत्तेयं । बारस तव विरिय तियं पण सम्मवयाई पत्तेयं ॥ ५ ॥ मुत्तुं दद्धतिहीओ अमावसं अट्ठमिं च नवमिं च । छचि चउत्थि वा बारसिं च आलोयणं दिजा ॥ ६ ॥ चित्ताणुराह रेवइ मिसिर कर उत्तरातियं पुरसो । रोहिणि साइ अभीई पुणवसु अस्सिणि धणिट्ठा य ॥ ७ ॥ सवणो यतारं तह इमेसु रिक्खेसु सुंदरे खित्ते । सण- भोमवज्जिएसुं वारेसु य दिज तं विहिणा ॥ ८ ॥ इत्थं पुण उभंगो अरिहो अरिहंमि दलयह कमेण । आसेवणाइणा खलु मंदं दवाइ सुद्धीए ॥ ९॥ कसालोयण १ आलोयओ य २ आलोइयब्वयं चेव ३ | आलोयणविहि ४ मुवारं तद्दोसगुणे य ६ वोच्छामि ॥ १० ॥ अक्खंडियचारित्तो वयगहणाओ य जो भवे निच्चं । तस्स सगासे दंसण-वयगहणं सोहिगहणं च ॥ ११ ॥ * आयारवमाहार ववहारोऽवीलए पकुवे य । अपरिस्सावी निज्जव अवायदंसी गुरू भणिओ ॥ १२ ॥ आगम सुर्य आण धारणा य जीयं च होइ ववहारो । केवलिमणोहि- चउदस-दस - नवपुवाई पढमोत्थ ॥ १३ ॥ कहि सवं जो वृत्तो जाणमाणो विगूहइ ।
*
न तस्स दिंति पच्छित्तं विंति अन्नत्थ सोहय ॥ १४ ॥
* "आचारवान् पंचविधाचारवान् । आधारवान् आलोचितापराधानामवधारकः । व्यवहारो वक्ष्यमाणपंचविधव्यवहारवान् । अपनीडको लज्जयाऽतीचारान् गोपर्यंतं विचित्रैर्वचनैर्विलजीकृत्य सम्यगालोचनाकारयिता । प्रकुर्वक आलोचितापराधेषु सम्यक् प्रायश्चित्तदानतो विशुद्धिं कारयितुं समर्थः । अपरिश्रावी आलोचकोक्तदोषाणामन्यस्मै अकथकः । निर्यापको समर्थस्य तदुचितदानानिर्वाहकः । अपायदर्शी अनालोचयतः पारलौकिकापायदर्शकः ।" इति A B आदर्शगता टिप्पणी ।
Jain Education International
For Private & Personal Use Only
10
28
28
www.jainelibrary.org

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186