Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
विधिप्रपा।
९०
अविहिणा पडिमाउज्जालणे ए० । देवदधस्स असणाइआहार - दम्म - वत्थाइणो, गुरुदवस्स वत्थाइणो साहारणधणस्स य भोगे जावइयं दवं भुत्तं तावइयं तस्स अन्नस्स वा देवस्स गुरुणो य देयं । तवो यदेव-गुरुदधे जहन्ने भुत्ते आं० । मज्झिमे उ० । उक्किट्ठे एगकल्लाणं । एयं दुगमवि देयं । गुरुआसणमाइणो पायाइणा घट्टणे नि० । अंधयारमाइम्मि गुरुणो हत्थपायाइलग्गणे जहन्न - मज्झिम - उक्किटे पु०, । ए०, आं० । अट्ठवियस्स ठवणायरियस्स पायप्फंसे नि० । ठवियस्स पु० । पाडणे उभयं । ठवणायरियनासणे पवइयाणं आसणमुहपोत्तियाइ उवभोगे नि०। पाणासणभोगेसु ए०, आं० । वासकुंपियाए पडिमाअप्फालणे १, धोवत्तियं विणा देवच्चणे २, पमाएण भूमिपाडणे ३ । पुत्थय - पट्टिया-टिप्पणमाइणो वयणोत्थनिट्ठीवणालवप्फंसे १, चरणघट्टणनिट्ठीवणपट्टियाअक्खरमज्जणेसु २, भूमिपाडणे ३ । अणुट्टवियठवणा
यरियस्स चालणे १, भूमिपाडणे २, पणासणे ३। एवं जहन्न - मज्झिम- उक्किट्ठआसायणासु पु०, ए०, " आं० । अप्पडिलेहियठवणायरियपुरओ अणुट्ठाणकरणे पु०, सज्झायसयं वा । अवयारणगाइबायरमिच्छतकरणे पंचकल्लाणं उ० १० । जवमालियानासणे ए० । केसिं चि ठवणायरिए गमिए जवमालियानिग्गभणे य एगकल्लाणं, सज्झायपंचसहस्सं वा । कन्नाहलग्गहणे संडाइविवाहे आं० । घिउल्लियाइकरणे पु० ।
पडिमादाहे भंगे पलीवणाइसु पमायओ वावि ।
तह पुत्थ-पट्टियाईणहिणवकारावणे सुद्धी॥ " पुत्थयमाईण कक्खाकरणे दुग्गंधहत्यग्गहणे पायलग्गणे आं० । देवहरे निकारणं सयणे आं० २।
देवजगईए हत्थपायपक्खालणे उ० । हाणे उ० २ । विकहाकरणे आं०, पु० । झगडयं जुज्झं वा करेइ उ०२, पु० २ । घरलेक्खयं पुत्तपुत्तियासंबंधं च करेइ उ० ३, पु० ३ । हत्थरुंडिं हासं चच्छरि देवट्ठाणे परोप्परं पुरिसाणं करिताणं उ० ३, पु० ३ । इत्थीहिं सह उ० ६, पु० ६ ।
पुढविमाइसु चउरिंदियावसाणेसु साहु व पच्छित्तं । पंचिदिएसु पमाएण पाणाइवाए कल्लाणं । ४ संकप्पेणं पंचकल्लाणं । दोण्हं विगलाणं वहे उ० २ । तिण्हं उ० ३ । जाव दसहं उ० १० । एक्कारसाइसु बहुसु वि उ० १० । मयंतरे बहुएसु विगलेसु पंचकल्लाणं । पभूयतरबेइंदियउद्दवणे उ० २०, पभूयतरतेइंदियउद्दवणे उ० ३० । पभूयतरचउरिंदियउद्दवणे उ० ४० । जीववाणिय - कोलियपुड - कीडियानगर - उद्देहियाइउद्दवणे पंचकल्लाणं । अगलियजलस्स एगवारं हाणपाणतावणाइसु एगकल्लाणं । अगलियजलेण वत्थसमूहधुयणे पंचकल्लाणं । जित्तियवारं अगलियजलं वावरेइ तित्तिया कल्लाणगा । पत्तावेक्खाए उ०१। जलोयामोयणे आं०। जीववाणियसंखारगउज्झणे एगकल्लाणं उ०२। थोवे थोवतरमवि । अणंतकाइयकीडियानगरझुसिरवाडियाइसु ण्हाणजल - उण्हअवसावणाइवणे संखारगसोसे अगलियजलवावारे गलेजंतस्स वा कित्तियस्स वि उज्झणे असोहियइंधणस्स अग्गिमि निक्खेवे केसविरलीकरणे सिरकंडूयणे कीलाए सरले?माइक्खेवे पुरिमडाईणि ।
मुसावाय - अदिन्नादाण - परिग्गहेसु जहन्नाइसु ए०, आं०, उ० । दप्पेण तिसु वि पंचकल्लाणं । 10 अहवा मुसावाए जहण्णे पु०, मज्झिमे आं०, उकिट्टे पंचकल्लाणं । दप्पेणं जहन्न - मज्झिमेसु वि तं चेव । दवाइचउबिहे अदिन्नादाणे जहन्ने पु०, मज्झिमे सघरे अन्नाए ए०, नाए आं० । अहवा उ० । उकि? अन्नाए पंचकल्लाणं, नाए रायपज्जंतकलहसंपन्ने तं चेव, सज्झायलक्ख च ।
सदारे चउत्थवयभंगे अट्ठमं एगकल्लाणं च । अन्नाए परदारे हीणजणरूवे पंचकल्लाणं, नाए सज्झायलक्खं । उत्तमपरदारे अन्नाए सज्झायलक्खं, असीइसहस्साहियं । नाए मूलं । उत्तमपरकलते वि। नपुंसगस्स अच्चंतपच्छायाविस्स कल्लाणं, पंचकल्लाणं वा । मयंतरे पमाएण असुमरंतस्स सदारे क्यभंगे उ० १,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186