Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 127
________________ महापारिष्ठापनिकाविधि । सट्टाणाओ चेव नियत्तियचं । जेणेव पहेण गया तेणेव य न नियत्तियई । तहा चिरतणकाले अवरोप्परमसंबद्धा हत्थचउरंगुलप्पमाणा समच्छेया दब्भकुसा गीयत्थो विकिरइ ति आसि । गहियसंकेयट्ठाणे कप्पमु. चारित्ता कप्पवाणियभायणं दोरयं च तत्थेव परिट्टाविय, पच्छा नवकारतिगं भणिऊण दंडयं ठविय इरियं पडिक्कंता सक्कत्थवं भणंति, उवसग्गहरं ति थुत्तं । तओ महापारिट्टावणिया परिट्ठवावणियं काउस्सग्गं करेंति । उज्जोयचउक्कं नवकारं वा चिंतित्ता पारित्ता उज्जोयगरं नवकारं वा भणति । तिविहं तिविहेणं वोसिरिओ ३ . इति भणंति । तओ खुद्दोवद्दवओहडावणियं काउस्सग्गं करिति । उज्जोयचउक्कं चिंतिय पारिय चउवीसत्ययं भणंति । पच्छा बीयं कप्पं गामस्स समीवे आगंतुमुत्तारिति, कप्पवाणियं मत्तगं च परिट्ठवेति । तओ पराहुत्तं पंगुरित्ता अहारायणियकमं परिहरित्ता सम्मुहचेईहरे गंतुं उम्मत्थगसंकेल्लियरयहरण-मुहपोत्तीहिं गमणागमण. मालोइय इरियं पडिक्कमिय उप्पराहुत्तं चेइयवंदणं काउं संतिनिमित्तं अजियसंतित्थयं भगति । तओ उम्मस्थगवेसपरिहारेण पंगुरिय, जहाविहि चेइयाई वंदिय, वसहीए आगम्म, खंधिया तईयं कप्पं उत्पारिति । तओ ॥ आयरियसगासे अविहिपारिट्ठावणियाए ओहडावणियं काउस्सग्गं करेंति, उज्जोयचउक्कं नवकारं वा चिंतिय पारित्ता उज्जोयं नवकारं वा भणंति । जं तालयमज्झे निक्खित्तं भंडोवगरणं तं अणाउत्तं न भवइ, सेसं सर्व तिप्पिज्जइ । आयरिय-भत्तपच्चक्खाय-खवगाइए बहजणसंमए मए असज्झाओ खमणं च कीरड, न सवत्थ । एस सिवविही । असिवे खमणं असज्झाओ अविहिविगिंचणकाउस्सग्गो य न कीरइ। तओ गिहत्थेहिं आयरणावसाओ अग्गिसक्कारे कए जं तस्स भोयणं रोयंतगं तं तस्सेव पत्तियाए छोढुं तहिं दिणे तत्थेव धारि-॥ जइ । काग-चडय-कवोडाइयं खणं तत्थेव चिंतिज्जइ । सेयजीवे देवगई, कसिणजीवे कुगई, अन्नेसु मज्झिमगई तुमं अम्हक्केरपरिग्गहाओ उत्तिण्णो, वड्डाणं परिग्गहे संवुत्तो- इति भाणिऊण अणुजाणाविज्जइ ति । ॥ महापारिठावणियाविही समत्तो ॥ ३३ ॥ ६७८. अणसणं च पायच्छित्तदाणपुत्वयं दिजइ त्ति संपयं पच्छित्तदाणविही भण्णइ । तं च दसविहंआलोयणारिहं १, पडिक्कमणारिहं २, तदुभयारिहं ३, विवेगारिहं ४, उस्सग्गारिहं ५, तवारिहं ॥ ६, छेदारिहं ७, मूलारिहं ८, अणवट्टप्पारिहं ९, पारंचियारिहं १०॥ ___तत्थ आहाराइग्गहणे तहा उच्चार-सज्झायभूमि-चेइय-जइवंदणत्थं पीढ-फलगपञ्चप्पणत्थं कुलगणसंघाइकज्जत्थं वा हत्थसया बाहिं निग्गमे आलोयणा गुरुपुरओ वियडणं तेणेव सुद्धो ॥ १ ॥ पडिक्कमणं मिच्छाउक्कडदाणं । तं च गुत्तिसमिइपमाए, गुरुआसायणाए, विणयभंगे, इच्छाकाराइ सामाचारीअकरणे, लहुसमुसावाय-अदिन्नादाण-मुच्छासु, अविहीए खास-खुय-जिंभियवाएसु, कंदप्प-हास-वि- 21 कहा-कसाय-विसयाणुसंगेसु, सहसा अणाभोगेण वा दंसणनाणाइकप्पियसेवाए' चउवीसविहाए अविराहियजीवस्स, तहा आभोएण वि अप्पेसु नेह-भय-सोग-वाओसाईसु य कीरइ । तत्थ लहुसमुसावाया पयला उल्ले मरुए इच्चाइ पनरसपया', लहुसअदिन्नं अणणुन्नविय तण-डगल-छार-लेवाइगहणं, लहुसमुच्छा सिजायरकप्पट्ठगाईसु वसहि-संथारयठाणाइसु वा ममत्तं ॥२॥ 1 "दसणनाणचरितं, तवपवयणसमिइगुत्तिहे वा। साहम्मियाण वच्छलतणेण कुलगणस्सापि ॥१॥ संघस्सोयरियस्स य, असहुस्स गिलाणबालवुड्डस्स । उदयग्गिचोरसावयभयकंतारावई वसणे ॥२॥" 2 "पयलाउ हेमकए, पञ्चक्खाणे य गमणपरियाए । समदेससंखडीओ,खुड्गपरिहारी मुहीओ ॥१॥ अवसगमणे दिसासु, एगकुले चेव एगदव्वे य। एए सम्वे वि पया, लहुसमुसा भासणे हुंति ॥२॥" इति B भादर्श टिप्पणी। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186