Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 113
________________ वाचनाचार्य पदस्थापनाविधि । ६५ " नाणं पंचविहं पण्णसं, तं जहा - आभिणिबोहियनाणं, सुथनाणं, ओहिनाणं, मणपज्जवनाणं, केवलनाणं ति" पंचमंगलत्थं नंदि कडिय इमं पुण पटुवणं पहुच - 'एयस्स साहुस्स वायणायरियपय अणुष्णा नंदी पवत्तइ' त्ति भणिम सिरसि वासे खिवेइ । तओ निसिज्जाए उवविसिय गंधे अक्खए य अभिमंतिय संघस्स देइ । तओ जिणचलणेसु गन्धे खिवेइ । तओ सीसो वंदिउं भणइ - 'तुब्मे अम्हं वायणायरियपयं अणुजाणह' । गुरू भइ - 'अणुजाणेमो' । सीसो भणइ - 'संदिसह किं भणामो ?' गुरू भणइ - 'वंदिता पवेयह' । पुणो वंदिय सीसो भणइ -' इच्छाकारेण तुब्भेहिं अम्हं वायणायरियपयमणुन्नायं' ३ स्वमासमणाणं, हत्थेणं सुत्तेणं अत्थेणं तदुभएणं, सम्मं धारणीयं चिरं पालणीयं अन्नेसिं पि पवेयणीयं । सीसो वंदिय भइ - 'इच्छामो अणुसट्ठि'; पुणो वंदिय सीसो भणइ - 'तुम्हाणं पवेइयं, संदिसह साहूणं पवेएमि' । तओ नमोकारमुच्चरंतो सगुरुं समवसरणं पयक्खिणी करेइ तिन्नि वाराओ । गुरू संघो य 'नित्थारगपारगो हो, गुरुगुणेहिं वाहिति भणिरो तस्स सिरे वासक्खए खिवेइ । तओ वंदिय सीसो भणइ - ' तुम्हाणं 10 पवेइयं, साहूणं पवेइयं, संदिसह काउस्सगं करेमि त्ति भणित्ता अणुण्णाय 'वायणायरियपयथिरीकरणत्थं करेमि काउस्सग्गं अन्नत्थूससिएणमिच्चाइ' भणिय काउसग्गे उज्जोयं चिंतिय, पारिता चउवीसत्थयं भणित्ता, गुरुं वंदित्ता भणइ -' इच्छाकारेण तुठभे अम्हं निसिज्जं समप्पेह' । तओ गुरू निसिज्जं अभिमंतिय, उवरि चंदणसत्थियं काऊण, तस्स देइ । सो य निसिज्जं मत्थएण वंदित्ता सनिसिज्जो गुरुं तिपयाहिणी करेइ । तओ पत्ताए लग्गवेलाए चंदणचच्चियदाहिणकन्ने तिन्नि वारे गुरू मंतं सुणावेइ - 'अ-उ-म्-न्- 1s अ-म्-ओ-भ्-अ-ग्-अ-व्-अ-अ-उ-अ-र्-अ-ह्-अ-अ-उ-म्-अ-ह्-अ-इ-म्-अ-ह्-आ-व्-ई-र्-अ-व्-अ-डू-अ-म्आ--अ-स्-आ-म्-इ-स्-अ-स्-इ-म्-अ-उ-म्-ए-भू-अ-ग्-अ-व्-अ-ई-म्-अ-ह्-अ-इ-म्-अ-हू-आ-व्-इ-ज्ञ् आ-अ-उ-म्-व्-ई-र्-ए-व-ई-इ-ए-म्-अ-ह्-आ-व्-ई-इ-ए-ज्-अ-य्-अ-व्-ई-र-ए-स्-ए-य्-अ-व्-ई-र्-ए-व्-अ-तू अ-म्-आ-य्-अ-व्-ई-र्-ए-ज़्-अ-य्-ए-व-इ-ज्-अ-य्-ए-ज़्-अ-य्-अं-त्-ए-अ-प्-अ-र्-आ-ज्-इ-ए-अ-ण्-इ-हू अ-ए-अ-उ-म्-ह्-र्-ई-म्-स्-व्-आ-हु-आ । उवेयारो चउत्थेण साहिज्जइ । पवज्जोवठावणा-गणिजोग-पट्ठा - 20 उत्तम पडिवत्तिमाइए कज्जेसु सत्तवारा जवियाए गंधक्खेवे नित्थारगपारगो होइ, पूयासक्कारारिहो य । तओ वद्धमाणविज्जामंडलपडो तस्स दिज्जइ । तओ नामट्ठवणं करिय, गुरुणा अणुष्णाए ओमरायणिया साहू साहुणीओ य सावया साविआओ य तस्स पाएसु दुवालसावत्तवंदणं दिति । सो य सयं जिज्जे वंदइ । तओ तस्स कंबलवत्थखंडरहियस्स पुट्ठिपट्टस्स अणुष्णं दाऊणं साहु साहुणीणं अणुवत्तणे गंभीरयाए विणीययाए इंदियजए य अणुसट्ठी दायवा । तओ वंदणं दाविऊण पच्चक्खाणं निरुद्धं कारिज्ज चि । ॥ वायणायरियपयट्ठावणाविही समत्तो ॥ २७ ॥ ६ ६९. संपयं उवज्झायपयट्ठावणाविही । सो वि एवं चेव उवज्झायपयाभिलावेण भाणियो । नवरं उवज्झायपयं आसन्नद्धपइभत्तादिगुणरहियस्स वि समग्गसुतत्थगहणधारणवक्खाणणगुणवंतस्स सुखबायणे अपरिस्संतस्स पसंतस्से आयरियद्वाणजोग्गस्सेव दिज्जद । निसिज्जा य दुकंबला; आयरियवज्जं जेटुकणिट्ठा सबै बंदणं दिति । मंतो य तस्स सो चेव; नवरं आइए नंदिपयाणि अहिज्जन्ति । अ-उ-म्-न्-अ-म्-ओ-अन्-अ-तू-अ-म्-त-आ-य्-अ-म् । अ-उ-म्-न्-अ-म्-ओ- स्-इ-स्-आ--अम्। अ-उ-म्-न्-अ-म्-ओ-आ-य्-अ-इ-इ-आ-य्-अ-म् । अ-उ-म्-न्-अ-म्-मो-उ-य्-अ-ज्मू-आ-य्-आ- 1 C आदर्श अत्र - 'उवयारो चउत्येण तम्मि चैव दिणे सहस्सजावेण - सौभाग्यमुद्रा १, परमेष्ठिमुद्रा २, प्रवचनमुद्रा ३, सुरभिमुद्रा ४, एतन्मुद्राचतुष्टयं कृत्वा मंत्रः स्मरणीयः - साहिब' - एतादृशः पाठो विद्यते । 24 नास्ति पदमिदम् । विधि० ९ Jain Education International For Private & Personal Use Only 25 24 www.jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186