Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 94
________________ विधिप्रपा। पवेइयं, संदिसह काउस्सग्गं करावेह' । गुरू आह -'करावेमो'। ६ । इच्छं भणिता, वंदित्ता, 'सुयक्खंधाइउद्दिसावणियं करेमि काउस्सग्गं...जाव...वोसिरामि' । सत्तावीसुस्सासं काउस्सग्गं काऊण पारिता, पुणो चउवीसत्थयं भणइ । एवं सवत्थ सत्त छोभा वंदणा भवंति । तओ उद्देस- अणुण्णानंदिथिरीकरणत्थं अदुस्सासं काउस्सग्गं करिय नवकारं भणति । सुयक्खंधस्स अंगस्स य उद्देसाणुन्नासु नंदी । । एवं उद्देसे सम्म जोगो कायबो । समुद्देसे थिरपरिचियं कायछ । अणुण्णाए सम्मं धारणीयं, चिरं पाल णीयं, अन्नेसि पि पवेणीयं । साहुणीणं तु अन्नेसि पि पवेयणीयं ति न वत्तवं । उद्देसाणंतरं खमासमणदुगेण वायणं संदिसाविय तहेव बइसणं संदिसाविज्जइ । अणुण्णानंतरं वंदणयपुवं पवेयणे पवेइए । पढमदिणे असहस्स आयंबिलं निरुद्धं ति वुच्चइ, सहस्स अब्भत्तटुं। बीयदिणे पारणयं निवीयं । तओ दोहिं दोहिं खमासमणेहिं बहुवेलं सज्झायं बइसणं च संदिसाविय, खमासमणदुगेण 'सज्झाउ पाठविसहं, सज्झाय" पाठवणत्यु काउस्सग्गु करिसहं । तहेव कालमंडला संदिसाविसहं, कालमंडला करिसहं'। तओ खमासमणतिगेण 'संघट्टउ संदिसाविसहं संघट्टउ पडिगाहिसहं, संघट्टपडिगाहणत्थु काउस्सग्गु करिसहं'। केसु वि आउत्तवाणयं च एमेव संदिसावेंति। तओ खमासमणदुगेण 'सज्झाउ पडिक्कमिसहं, सज्झायपडिकमणत्थु काउस्सग्गु करिसहं । तहेव पाभाइकालु पडिक्कमिसहं, पाभाइयकालपडिक्कमणत्यु काउस्सरगु करिसहं' । ततो तववंदणयं दिति । गुरुणा सुहतवो पुच्छियो । तओ मुहपोत्तिं पडिलेहिय, खमासमण॥ तिगेण 'संघट्टउ संदिसावउं, संघट्टउ पडिगाहउं, संघट्टापडिगाहणत्यु काउस्सग्गु करउं । संघट्टापडिगाह णत्यं करेमि काउस्सग्गं अन्नत्थूससिएण'मिच्चाइ । नमोक्कारचिंतणं भणणं च । एवं आउत्तवाणयं पि घेप्पह । पुणो खमासमणं दाउं 'त्रांबा त्रउया सीसा कांसा सूना रूपा हाड चाम रुहिर लोह नह दंत वाल 'सूकीसान लादि इचाइ ओहडावणियं करेमि काउत्सग्गं' । नवकारचिंतणं भणणं च । ६४१. जोगसमत्तीए जया उत्तरंति तया सिरसि गंधक्खेवपुवं वायणायरिओ योगनिक्खेवावणियं देवे ॥ वंदाविय, पुत्तिं पडिलेहाविय, वंदणं दाविय, पच्चक्खाणं कारिय, विगइलियावणियं अट्ठस्सासं काउस्सग्गं कारेइ । अन्ने भणंति दुवालसावत्तवंदणं दाउं, खमासमणेण 'इच्छाकारेण तुम्भे अम्हं जोगे निक्खिवहं; बीए जोगनिक्खेवावणियं काउस्सग करावेह'त्ति भणित्ता, जोगनिक्खेवावणियं करेमि काउस्सग्गं । नवकारचिंतणं भणणं च । तओ 'जोगनिक्खेवावणियं चेइयाइं वंदावेह'त्ति खमासमणेण भणित्ता, सक्कत्थयं कहिंति । पुणो वंदणं दाउं, भणंति-पवेयणं पवेयहं । पडिपुण्णा विगइ, पारणउं करहं । गुरू भणह-करेह'त्ति । तओ विगईपच्चक्खाणं काउं, वंदिय गरुणो पाए संवाहिय, जोगे वहंतेहिं अविही आसायणं च मण - वयण - काएहिं मिच्छादुक्कडेण खमाविय आहारायणियाए सो वंदति । ॥ जोगनिक्खेवणविही ॥२३॥ ६४२. राइयपडिक्कमणे जोगवाहिणो पइदिणं नवकारसहियं पच्चखंति । जोगारंभदिणादारब्भ छम्मासं जाव काला न उवहम्मंति, तत्तियाणि दिणाणि जाव संघट्टा कीरंति; उवरि न सुझंति । एस पगारो अणा* गाढेसु आयाराइसु नेओ । चित्तासोयसुद्धपक्खे वि आगाढा गणिजोगा न निक्खिप्पंति। कप्पतिप्पकिरिया य कीरइ । सज्झाओ पुण निक्खिप्पइ । छम्मासियकप्पो य वइसाह-कत्तियबहुलपाडिवयाउ8 उत्तारिज्जइ । अन्नं च रयणीए पढम-चरमजामेसु जागरणं बालवुड्डाईणं सामन्नं । जोगिणा उण सबवेलं अप्पणिद्देण होयवं । विसेसओ दिवा हास-कंदप्प-विगहा-कलहरहिएण य होयचं । एगागिणा सया वि हत्थसया बाहिं न गंतषं; किमुय जोगवाहिणा । अह जाइ अणाभोगेणं आयाम से पच्छित्तं । जं च हत्थे भत्तं पाणं वा 1 विष्टा' टि°। 2 A 'लाद । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186