Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 52
________________ विधिप्रपा। ६३. पडिपन्नसम्मत्तस्स य पइदिणं देव-गुरु-पूया-धम्मसवणपरायणस्स देसविरहपरिणामे जाए बारसवयाइं आरोविजंति । तत्थ इमो विही गिहिधम्मे चीवंदण, गिहिवयउस्सग्गयइवउच्चरणं । जहसत्ति वयग्गहणं, पयाहिणुस्सग्गदेसणया ॥ [१०] हत्थट्ठियपरिग्गहपरिमाणटिप्पणयस्स य । वयामिलावो जहा-'अहं णं भंते तुम्हाणं समीवे थूलगं पाणाइवायं संकप्पओ निरवराहं पञ्चक्खामि । जावज्जीवाए दुविहं तिविहेणं, मणेणं वायाए कायेणं, न करेमि न कारवेमि । तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि' ति वारतिगं भणियवं । एवं, अहं णं भंते तुम्हाणं समीवे थूलगं मुसावायं जीहाच्छेयाइहेउयं कन्नालियाइपंचविहं पञ्चक्खामि । दक्खिन्नाइअविसए अहागहियभंगएणं । एवं थूलगं अदिन्नादाणं खत्तखणणाइयं चोरंकारकरं रायनिग्गह" कारयं सञ्चित्ताचित्तवत्थुविसयं पञ्चक्खामि । एवं, ओरालियवेउवियभेयं थूलगं मेहुणं पञ्चक्खामि, अहागहियभंगएणं । तत्थ दुविहतिविहेणं दिवं, तेरिच्छं एगविहतिविहेणं, माणुस्सयं एगविहएगविहेणं वोसिरामि । अहं णं भंते परिग्गहं पडुच्च अपरिमियपरिग्गहं पञ्चक्खामि । धणधन्नाइ-नवविह-वत्थुविसयं इच्छापरिमाणं उवसंपज्जामि, अहागहियभंगएणं । एवं गुणवयवए दिसिपरिमाणं पडिवज्जामि । उवभोगपरिभोगवए भोयणओ अणंतकाय-बहुबीय-राइभोयणाई परिहरामि । कम्मओ णं पन्नरसकम्मादाणाई 15 इंगालकम्माइयाइं बहुसावज्जाइं खरकम्माइयं रायनिओगं च परिहरामि । अणत्थदंडे अवझाण-पावोवएसहिंसोवकरणदाण-पमायायरियरूवं चउविहं अणत्थदंडं जहासत्तीए परिहरामि । अहं णं भंते तुम्हाणं समीवे सामाइयं पोसहोववासं देसावगासियं अतिहिसंविभागवयं च जहासत्तीए पडिवजामि । इच्चेयं सम्मत्तमूलं पंचाणुधइयं सत्तसिक्खावइयं दुवालसविहं सावगधम्म उवसंपज्जित्ता णं विहरामि ।' पयाहिणा-वासदाणाइयं सेसं पुधिं व दट्टवं ॥ ६४. पुबोल्लिंगियं परिग्गहपरिमाणटिप्पणं च गाहाहिं वित्तेहिं वा अत्थओ एवं लिहिज्जइ-'वीराइअन्नयरं जिणं नमित्तु, सम्मत्तमूलं गिहत्थधम्म पडिवज्जामि । तत्थ अरहं मह देवो । तदाणाठियसाहू गुरुणो । जिणमयं पमाणं । धम्मत्थं परतित्थे तव-दाण-न्हाण-होमाइ न करेमि । सक्कथएण वि तिकालं चीवदणं काहं । पाणिवह-मुसावाए अदत्त-मेहुण-परिग्गहे चेव । दिसि-भोग-दंड-समइय-देसे तह पोसह-विभागे॥ [११] संकप्पियं निरवराहं थूलं जीवं तिषकसायवसा मण-वय-तणुहिं जावज्जीव न हणे न हणावे, सकज्जे सयणाइकज्जे वा ओसहाइसावज्जे किमि-ांडोलग-जलुगाविसए य जयणा । कन्नाइथूलगमलीयं दुविहं तिविहेण वोसिरे । देव-संघ-साहु-मित्ताइकज्जे लहणिज्ज-दिज-पडिकयववहारे य जयणा । थूलमदत्तं दुविहतिविहेण वजे । निहि-सुकाइसु जयणा । दुविहतिविहेण दिवमिच्चाइभणिय• भंगेणं मेहुणनियमो । परदारं परपुरिसं वा कारण सवहा नियमो वा । माणुस्से दुचिंतिय-दुब्भासियदुचिट्ठिय-हास-कलहवयणाई अकयाणुबंधं वज्जित्ता जहासंभवं सव्वया । धण-धन-खेत्त-वत्थू-रुप्प-सुवन्ने चउप्पए दुपए कुविए परिग्गहे नवविहे इच्छापमाणमिणं । जाइफल-पुप्फलाइगणिमं, कुंकुम-गुडाइ 1 B अरहंतो। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186