Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
वादार्थसंग्रहः
[४ भागः बीजादिकरणकव्यापारजन्योङ्कुर इति बोधजनकस्य बीजादिनाङ्कुरः कृत इति प्रयोगस्यासंभवात् तस्य तदभिधायकत्वमावश्यकमिति भावः । ननु तथा सति कारकमात्रे कर्तृव्यवहारोऽशक्यपरिहार इत्यत आह-कर्तृपदे चेति । अत्र षष्ठयर्थे सप्तमी तस्याश्च घटकत्वमर्थः, पदपदं च वाक्यपरं, तथा च कर्तृरूपवाक्यघटकस्य कृञ इत्यर्थः । यदीति, वस्तुतः कारकमात्रस्य कर्तृपदार्थत्वे क्षतिविरहः, विवक्षात: कारकाणि संभवन्तीति शाब्दिकव्युत्पत्तेरेवातिप्रसङ्गभञ्जकत्वादिति भावः । ननु कृधातोरनन्तसंयोगविभागरूपव्यापारशक्तत्वापेक्षया लाघवात् यत्नशक्तत्वमेवोचितम् । उपदर्शितस्थले च व्यापारे लक्षणाङ्गीकारे नानुपपत्तिरिति चेन्न । बहुषु स्थलेषु तथा प्रयोगाभावेन तत्र शक्तिग्राहकाभावात् , अन्यथा पटपदालक्षणया कदाचित् घटबोधसंभवेन तस्यापि तत्र शक्तिकरूपना स्यादिति न किंचिदेतत् । • धातोापारवाचकत्वं व्यवस्थाप्याख्यातस्यापि तद्वाचकत्वं व्यवस्थापयतिएवं चेति । कृधातोापारशक्तत्वेन करोतीति विवरणादेयत्नत्वविशिष्टे आख्या. तपदशक्तिकल्पनाभावे चेत्यर्थः । अचेतनेऽपीति । काष्ठादावपीत्यर्थः । बाधकं विनेति । व्यापारे आख्यातस्य शक्तिकल्पने बाधकं विनेत्यर्थः । गौणत्वायोगादिति । व्यापारे आख्यातस्य लक्षणकल्पनाया अन्याय्यत्वादित्यर्थः । जनकव्यापारेति । शक्यतावच्छेदककोटी जनकत्वांशनिवेशस्तु पचतीत्यादिवाक्यजन्यबोधजनकत्वस्य प्रकारविधया भानानुभवाभिप्रायेण । तदर्थ इति । आख्यातपदार्थ इत्यर्थः । नन्वत्र गुरुजनकत्वमपेक्ष्य पूर्वकालवृत्तित्वमात्रं शक्यतावच्छेदककोटौ निवेशनीयं लाघवादित्यत आह-तण्डुलेति । तथा चोपदर्शितापत्तिवारणार्थ गुरुत्वेऽप्यनन्यगतिकतयाऽनन्यथासिद्धनियतपूर्ववृत्तित्वरूपजनकत्वस्यैवाख्यातपदजन्यतावच्छेदककोटौ निवेशनमुचितमिति भावः ।
तहीति ।आख्यातस्य यत्नत्वविशिष्टावाचकत्व इत्यर्थः । यत्नाविनाभूतेति। यत्नजन्यत्वव्याप्यो य: पाकादिक्रियाविशेषस्तेन हेतुना तत्कारणीभूतस्य यत्नस्यानुमानादित्यर्थः । अत्र पाकादिक्रियाहेतुत्वोत्कीर्तनं च तादात्म्यसंबन्धस्य व्याप्यताघटकत्वमभ्युपेत्य। तथा च पाको यत्नजन्य: पाकादित्यनुमानापाके यत्नजन्यत्वसिद्धिकाले तुल्यवित्तिवेद्यतया यत्ने पाकजन्यत्वसिद्धया पचतीत्यादौ पाकजनकयत्नानुमवनिर्वाह इति भावः । नन्वाख्यातस्य व्यापारवाचकत्वे पचतीत्युत्तरं पाकजनकयत्नवानिति विवरणासङ्गतिरित्यत आह-पचतीति । तात्पर्यविवरणमिति । तात्पर्यविषयीभूतार्थविवरणमित्यर्थः । न च यादृशवाक्यस्थपदाच्छ
Loading... Page Navigation 1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238