Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 138
________________ १२४ वादार्थसंग्रहः [४ भागः अपि च धात्वर्थतावच्छेदकफलशालित्वं कर्मभावाच्छक्त्यनुभवस्य संभवाच्च । अस्तु वा यत्पदधर्मिकशक्त्यनुभवजन्यबुद्धिविषयो घटः पटादिश्च तत्पदशक्य इत्येव शक्तिग्रहस्तत्र च संसर्गतया भासमानेन यत्पदजन्यबुद्धिविषयतावच्छेदकत्वेन घटत्वपटत्वादीनामनुगमान्न शक्त्यानन्त्यम् । अत एव न तच्छक्यतावच्छेदकतावच्छेदकं किं तूपलक्षणीभूय शक्यतावच्छेदकानुगमकं शब्दत्वादिवत् शक्तिमहे शक्यतावच्छेदकविशेषणत्वेनाभा नादित्येके । तत्तयैव कदाचिद्यत्पदजन्यबुद्धिविषयतावच्छेदकत्वेनापि तत्पदादुपस्थितेः । न चैवमिच्छाविषयतावच्छेदकत्वादिकमपि तथा स्यात् कदाचित्तेन रूपेणाप्युपस्थितेरिति वाच्यम् । यत्पदनियतवाक्यादिनाद्यव्युत्पत्तेरेव शक्तिसा धकत्वात् । अत एव च न पदान्तरप्रतिबन्दिरपीत्यन्ये । न चैवं यत्पदस्यापि तत्पदजन्यबुद्धिविषयतावच्छेदकावच्छिन्ने शक्त्या तत्पदजन्यबुद्धिविषयत्वज्ञान एव ततो बोध इत्यन्योन्याश्रय इति वाच्यम् । यो धूमवानित्यादौ यत्पदार्थान्वय्यर्थे तत्वेन विशिष्य तत्पदजन्यशाब्दबोधात्प्रागपि तद्विषयत्वज्ञानसंभवात् । विशिष्य तदसंभवेऽपि सामान्यतस्तत्संभवाच्च । अत एव यो रूपवानित्यादिकं यो धूमवान् पर्वतो वहिमानित्यादिकं च निराकाङ्क्षप्रतिपत्तिकम् । __ यत्तु तत्पदस्य बुद्धिविषयत्वावच्छिन्न एव शक्तिर्घटत्वादीनामननुगमेन तत्त्या. गात्तत्पदोपस्थापितबुद्धिविषयस्य शुद्धघटत्वाद्यवच्छिन्नेऽभेदज्ञानं च शुद्धघटत्वाद्यवच्छिन्नशाब्दबोधे हेतुः । अत एवोक्तं बुद्धिस्थवाचीति । तन्न । तत्पदे शक्तिश बुद्धिविषयत्वावच्छिन्नोपस्थित्यं) [ तदभेदज्ञानं च शाब्दबोधे कारणमिति?] तत्तद्धर्मावच्छिन्नशक्तिशानजन्यपदार्थोपस्थितेः कारणत्वभङ्गप्रसङ्गादुपेक्षितम् । तत्पदाद्यजन्यबोध एव तत्कारणमित्यप्याहुः । __ परे तुयो रूपवांस्तमानयेति वाक्याच्चैत्रत्वादिविशिष्ट एव यत्तदोराद्या व्युत्पत्ति रनुगमार्थमुक्तधर्मानुसरणे सैन्धवादिपदस्थलेऽन्यतमस्याप्यनुसरणापत्तिः। चैत्रो यत्पदबोध्य इत्यादि ज्ञानं तु तत्पदशक्यत्वानुमितिजनकतया चोपयुज्यते पद्मरागादौ रूपविशेषज्ञानमिव पद्मरागादिपदवाच्यत्वग्राहकतया । अत एव यत्पदोपेक्षेत्यप्याहुः । यत्तु यत्पदजन्यबुद्धिविषयत्वज्ञानं तत्पदजन्यशाब्दबोधे हेतुरिति तन्न । वाक्यादिना शक्तितात्पर्यावधारणे विनाऽपि तज्ज्ञानं तजन्यशाब्दबोधादित्यलमतिपल्लवितेन ॥ ११ ॥ (मथु०) त्यजि-गम्योः पर्यायत्वाभावस्य कर्मासमभिव्याहते गच्छतित्यजतीत्यादौ विलक्षणप्रतीतेः स्वारसिकत्वस्य च कदाचिदपलापसंभवात् प्रामा

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238