Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 150
________________ १३६ वादार्थसंग्रहः [४ भागः मपि विहगो विहगं गच्छतीति व्यवहारस्यायोग्यस्वप्रसङ्गाच्च । उभयकर्मजसंयोगस्थलेऽपि, मल्लो मलं गच्छति, मेषो मेषं गच्छति, इत्यादयः प्रयोगा इष्टा एव, स्वस्मिन् स्वनिष्ठसंयोगजनकस्वभिन्नसमवेतस्पन्दाश्रयत्वाभावाच्च, मल्लः स्वं स्वयं गच्छतीत्यादिको न तत्र प्रयोगः । अथैवं दीर्थतन्त्वादिस्थले तन्तुस्तन्तुं गच्छति, इति व्यवहारो न स्यात् , तन्तोर्गमने तन्तुभिन्नसमवेतत्वस्य बाधात् । नच संयोगस्य द्विष्टतया स्वस्मिन् स्वसंयोगाभावेन तद्वाक्यमयोग्यमेवेति वाच्यम, संयोगस्य धवच्छिन्नत्वनियमेऽपि द्विसमवेतत्वनियमे मानाभावेन स्वस्मिन्नपि स्वक्रियया अवच्छेदकान्तरे स्वसंयोगे बाधकाभावात् । अन्यथा एकतन्तुकपटं प्रति असमवायिकारणस्यासंभवाद, अंशद्वयसंयोगस्य विरुद्धत्वात् , नहि तत्रांशुदयमेव पटसमवायिकारणं द्रव्यवति द्रव्यान्तरानुत्पत्त्या तन्तुमत्यंशौ पटोत्पत्तेरसंभवात् , मूर्तयोः समानदेशताविरोधाच्च । न द्रव्यारम्भकतावच्छेदकसंयोगनिष्ठवजात्यस्य फलबलकल्प्यतया तन्तुनिष्ठपवनादिसंयोग एव तत्र पटासमवायिकारणं, तन्तोस्तादात्म्यसम्बन्धेन पटसमवायिकारणतया च पवनादौ न पटोत्पत्तिः, समवायिमावत्तिसंयोग एवासमवायि. कारणमिति नियमस्य पाकजस्थल एव व्यभिचारादिति वाच्यम् । तथापि तत्र मूलापावच्छेदेन तन्तुसंयुक्तस्तन्तुरिति प्रत्ययस्य विना बाधकं भ्रमत्वायोगात् इति चेत्, न, स्वस्मिन् स्वसंयोगाभ्युपगमेऽपि तन्तुस्तन्तुं गच्छती. त्यत्र तन्तुपदद्वयस्य तन्त्ववयवे लाक्षणिकत्वात् । 'रामरावणयोर्युद्धं रामरावण. योरिव'इत्यादौ सादृश्यघटकतद्भिन्नत्वांशस्येव कर्मप्रत्ययार्थस्य परसमवेतत्वांशस्यापि बाधेन तत्रानन्वयेऽपि क्षतिविरहाच्च । नचैवं परसमवेतत्वस्यायोग्यतया अनन्वयेऽपि केवलाधेयत्वांशमादाय विहगस्य महीरुहगमनदशायां विहगो विहगं गच्छतीत्यपि प्रयोगापत्तिरिति वाच्यम् । द्वितीयायाः कर्तृत्वे लक्षणयैव केवलाधेयत्वांशमादायापि तत्र तादृशप्रयोगस्येष्टत्वात् । केचित्तु · परसमवेतत्वाधेयत्वायुभयविषयकशाब्दत्वस्यैव गम्यादिधातुसमभिव्याहृतद्वितीयादिज्ञानकार्यतावच्छेदकतया केवलाधेयत्वांसमादाय विहगस्य महीरुहगमनदशायां विहगो विहगं गच्छतीति न प्रयोगः । तन्तुस्तन्तुं गच्छतीस्यादौ तन्तुद्वयपदे लक्षणैव गतिः,गम्यादिपदसमभिव्याहृतत्वस्य द्वितीयादि. विशेषणतया पचेः साकासत्वाद्विक्लित्तिजनकक्रियायां शक्तिरिति मते पाके परसमवेतत्वस्य बाधितस्वेऽपि तण्डुलं पचतीत्यादिवाक्यस्य नायोग्यत्वापत्तिः, न वा आत्मविषयकसाक्षात्कारस्य आत्मभिन्नसमवेतत्वेप्यात्मानमात्मा साक्षाकरोतीत्यादिवाक्यस्यायोग्यत्वापत्तिरित्याहुः।

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238