Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१७२
वादार्थसंग्रहः [४ भागः किमिति । एतादृशप्रश्नोत्तरभावस्तु सर्वसंमत इत्यभिप्रायः। यद्वा-पाकमित्यशब्दार्थकर्मत्वस्य विवरणवदिदमुपपत्स्यत इत्याशङ्कायामाह-किमिति । किमादिशब्दस्य प्रश्नविषयत्वेन रूपेण शक्तेः। किं करोतीत्यादिवाक्येन प्रश्नविषयनिरूपितविषयिताश्रयकृत्याश्रयतावानिति जनितो बोधः। कृतिविषयस्य प्रश्नविषयत्वमादाय पर्यवस्यतीति ताशप्रश्ननिवृत्तये पचतीत्युत्तरम् । प्रश्नो यद्यपि जिज्ञासैव, सा च सामान्यतो न सम्भवति, स्वकारणीभूतज्ञानस्यैवान्ततःसिद्धत्वात्। अत एव सामान्यतो घटज्ञानेच्छा न सम्भवति, कारणीभूतघटज्ञानज्ञानस्यैव घटज्ञानत्वात् । किन्त्वसिद्धप्रत्यक्षादिगोचरा भवति । तथा च प्रकृतेप्युक्तरीत्या प्रश्नविषयविषयकज्ञानसत्त्वात् सामान्यतो जिज्ञासा दुर्लभा, तथापि वस्तुगत्या ये कृतिविषयत्वव्याप्यपाकत्वादिप्रकारकाः पचति गच्छतीत्यादि. प्रत्यया: तदन्यतरेष्वेव कृतिविषयगोचरज्ञानत्वादि...सामान्यरूपेणेच्छा । सा च तदन्यतरसिद्धावेव निवर्तते । अतएव किं पचतीत्यादावपि ओदनं पचति सूपं पचतीत्यादिप्रकारकज्ञानानामन्यतमेष्वेव सामान्यत इच्छा । सा च ओदर्न पचतीत्यायेकतरज्ञाने जात एव निवर्तत इति किंशब्दात्तादृशजिज्ञासाविशेषमवगत्य श्रोतुस्तथैवोत्तरं प्रश्नवाक्यस्थपचतीत्यनेन साकाङ्क्ष कदाचिदोदनमिति, कंदाचिदोदनं पचतीति । एवं किं द्रव्यमित्यादावपि । द्रव्यत्वव्याप्यघटत्वपटत्वादितत्प्रकारकज्ञानेष्वेव द्रव्यत्वव्याप्यप्रकारकज्ञानत्वेन द्रव्यज्ञानत्वेन ज्ञानत्वेन वा जिज्ञासा । उत्तरमपि तदनुरूपमेव । प्रतिबन्धकश्च तादृशजिज्ञासायाः सामाधिकरण्येन स्वविषय एवेति न काऽप्यनुपपत्तिः । एवं निर्वहिः स्यान्निधूमः स्यादित्यादिशब्दस्थले निर्वह्नित्वप्रकारक-पर्वतज्ञानप्रयुक्त-निघूमत्वप्रकारकशानविषयोऽयमिति बोधः स्यात्पदनिर्धूमपदनिर्वह्निपदैलक्षणादिना समर्थनीयः । अत एव निधूमत्वप्रकारक-पर्वतज्ञानद्वेषप्रयुक्तस्तत्प्रयोजक-निर्वह्नित्वप्रकारकपर्वतज्ञाने द्वेषो जायत इति तादृशज्ञानेच्छा निवर्तते । ततश्च बलवत्या आहार्यतादृशनिर्वह्नित्वज्ञानसामग्र्या निवृत्तौ निराबाधानुमितिरिति रीत्या परिशोधकस्य तकस्यानुमितावुपयोगः। .. अथ सति बाधाभावे परामर्शनाहत्यानुमितिरेव जन्यत इति कुत्र विषयपरिशोधकस्य तर्कस्योपयोग इति चेत् यत्र निर्वह्विपर्वतज्ञानगोचरेष्टसाधनता. विषयको निर्वहिपर्वतज्ञानस्य निर्धूमत्वप्रकारकपर्वतज्ञानातिरिक्तफलगोचरेष्टसाधनताविषयकश्च वहिव्याप्यधूमपरामर्शः । तदनु च तत्पूर्वकालीनफळेच्छायाः सत्त्वेनेच्छासामग्र्या बलवत्त्वेनेच्छैव निर्वह्निपर्वतज्ञानविषयिणी तत्फलविषयिणी
Loading... Page Navigation 1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238