Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१३ ग्रन्थः ] याख्यातशक्तिवादः । मैत्रः पच्यते तण्डुल इत्यादावन्वयाबोधात् धात्वर्थप्रातिपदिकार्थयोर्भेदेन साक्षादन्वयस्याव्युत्पन्नतया संबन्धमर्यादया तद्भानस्यासंभवादिति तु नव्याः॥२॥ यतासम्बन्धेन रथादौ गमनादेोधोऽस्तु कृतलक्षणया । अतश्चैत्रः पचतीत्यादि । भेदेन अभेदातिरिक्तसम्बन्धेन । शिवस्तु तेन स्तोकं पचतीत्यादौ स्तोकपाकयोरभेदान्वये बोधेऽपि न व्यभिचारः । सत्ता तदंशे प्रकारतया । तण्डुल पच. तीत्यत्र पाकप्रकारीभूतकर्मत्वे प्रकारतया परम्परान्वयोस्तीति तब्यवच्छेदायेदम् । ___ अयमर्थः-यदि क्रियानामार्थयोः साक्षात्सम्बन्धस्तदा तण्डुलः पचतीत्यादौ कर्मतासंसर्गेण पाके तन्दुलस्य चैत्रः पच्यते इत्यत्र कर्तृतासंसर्गेण पाके मैत्र. स्यान्वयप्रसङ्गः, तद्भानस्याश्रयत्वादिभानस्य । न च पचति तण्डुल इत्यत्राख्यातेन कर्मत्वानभिधानाद्वितीयैव साधुः, एवं मैत्रः पच्यते इत्यत्राख्यातेन कर्तृत्वानभिधानात् तृतीयैव साधुः, तथा चासाधुत्वज्ञानादेव न शाब्दधीरिति वाच्यम् , असाधुत्वज्ञानाभावे काले शाब्दधीप्रसङ्गात् । अनभिहिते कर्मस्वादौ तत्प्रकारकबोधे एव द्वितीयादिः साधुरिति तत्संसर्गबोधेन दोष इति कश्चित् । नन्वत्राभेदेन नामार्थप्रकारकान्वयबोधोऽप्रसिद्धः, प्रसिद्धौ विभक्त्यर्थोपस्थितेव्यभिचार एवेति ।
न च कर्मताविशेष्यक-तण्डुलप्रकारकान्वयबोधे तन्दुलवाचकपदोत्तर-विभक्तिजन्यकर्मत्वोपस्थितिः कारणम्, एवं कर्तृत्वादावपि तण्डुलः पचतीत्यादौ तथाकार्यकारणभावाकल्पनान शाब्दधीरिति वाच्यम् । एवं सति तण्डुलपदोत्तरद्वितीयारूपाकाङ्क्षाज्ञानादीनां कर्मत्वादिविशेष्यकबोधे हेतुत्वस्य क्लृप्तत्वात तदभावादेव न शाब्दधीरिति कृतम् । विभक्त्यर्थोपस्थितेहेतुतर्यो......त चेन्न, नामार्थप्रकारकबोध प्रति विभक्तिजन्यायाः प्रत्ययजन्याया एव वा उपस्थितेतत्वात् । तत्र च समानविशेष्यकरवं प्रत्यासत्तिः । तथा च पाकादौ विभक्त्यर्थोपस्थितेरभावात्तन्दुलः पचतीत्यादौ न शाब्दधीरिति । न च तण्डुल. पदोत्तरद्वितीयारूपाकाङ्क्षाज्ञानाभावादेव न तथा, तस्याः कर्मस्वविशेष्यकबोधे हेतुस्वात्तदभावेऽपि सामान्यसामग्र्या कार्यापादनसम्भवात् । द्वितीयाया प्रमाहीनशक्तेस्तण्डुलः कर्मस्वमिति पदात् कर्मत्वोपस्थितावपि तण्डुलं पचतीयादितोऽन्वयबोधाद्विभक्त्यर्थोपस्थितेहेतुतया अवश्यवाच्यत्वाघ । एवं धात्वर्थप्रकारकान्क्यबोधे विभक्त्यर्थोपस्थितेः सामान्यविशेष्यतया हेतुत्वमिति । . त्यो गच्छतीत्यादौ गमनादेः साधाइन्वयः । तण्डुलो भवतीत्वादौ यत्र तण्डुलपदस्य तण्डुलपाके लक्षणा, तत्र व्यभिचावारणाय वाला विशिष्टे वृषि
Loading... Page Navigation 1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238