Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१८९
१३ ग्रन्थः] माख्यातशक्तिवादः।
अत्र वदन्ति-भावनाविशेष्ये संख्यान्वयः समानपदोपात्तत्वेन एकान्वयित्वस्योचितत्वात् । भावनायाश्च विशेष्यत्वेनान्वययोग्यः कर्मत्वाचनवरुडः प्रथमान्तपदोपस्थाप्यः । तथैवाकांक्षितत्वात् । चैत्रः
एकदेति । पक्ष्यत इत्यस्य कर्तरि कर्मणि चाव्युत्पन्नत्वादाख्यातार्थद्वयस्य युगपदुपस्थितस्य यथायोग्यं कर्तरि कर्मणि च युगपदन्वये बोधकाभावात् । कर्तृविशेष्यकान्वयबोधतात्पर्यज्ञानादेः कर्मविशेष्यकान्वयबोधे तदन्वयबोधतात्पर्यशानादेश्च कर्तृविशेष्यकान्वयबोधे प्रतिबन्धकत्वं कल्प्यते । फलाभावस्य निर्णीतत्वादिति भावः । न प्रयोगा इति । अत्र शाब्दबोधाभावे तात्पर्यम् । प्रयोगसाधुत्वे बाधकाभावात् । कर्तरि यक इति । आत्मनेपदं तु पचिघातोरुत्तरं कर्तर्यपि साध्विति यक इत्युक्तम् ॥ ५ ॥
(न्यायवा० ) लाघवादाख्यातस्य कृतौ शक्तिः, न तु कर्तरि । आख्या. तेन कर्तृसङ्ख्यानभिधानाभिधानाभ्यामेव तृतीयादिनियम इति सिद्धान्तः । तत्र सहयाया कर्तृकर्मसाधारण्येन बोधः स्यादिति बाधकमुद्धरति-भावनेनेति । तथाचाख्यातजन्यसह याचोधे भावनाप्रकारकबोधसामग्रीत्वेन हेतुस्वम् । प्रथमान्तपदजन्योपस्थित्यादेर्वा हेतुत्वमिति भावः । अतः पचेत नेत्यादौ कृतिसाध्यत्वरूपाख्यातार्थविशेष्ये पाकादौ न संख्यान्वयः । पाकादेः प्रथमान्तपदानुपस्थाप्यत्वात् । यत्तु आख्यातत्वेन लत्वेन वा यच्छक्तत्वमा वच्छिपते सा भावना कृतिसाध्यत्वं न तथेति तत्र रथो गच्छतीत्यादौ रथे सायानन्वयापत्तेः । त्वदीत्याभयत्वस्य भावनात्वाभावात् ।
भावनायाश्रेति । विशेषत्वेन धावादावन्वयात् विशेष्यत्वेनेत्युक्तम् । कर्मणि कुतो नान्वयस्तत्राह-कर्मत्वाचनवरुद्ध इति । कर्मत्वविशेषणत्वेन तन्दुलादेरुपस्थितत्वे भावनानिराकाङ्क्षत्वमित्यर्थः । प्रथमेति । तथाचेतरविशेपणत्वेन तात्पर्यविषयत्वे सति प्रथमान्तपदोपस्थाप्यत्वं भावनान्वये तन्त्रम् ।। नच सत्यन्तमेवास्तु तन्दुलं पचति जानातीत्यादौ यत्र तन्दुलस्य कर्मत्वविशेष्यतया बोधे यत्तात्पर्य तत्रापि तन्दुले भावनानन्वयात् । नच प्रथमान्तोपस्थाप्यत्वमेवास्तु चन्द्र इव मुखमस्तीत्यादौ चन्द्रे भावनानन्वयात्, सत्यम, तस्याप्यपेक्षितत्वादिति । __ अयमों भावनाश्रयसाकांक्षा पुरुषोऽपि क्रियारूपविशेषणसाकांध इति उमयाकांक्षासत्त्वेनान्वयबोधः । तन्दुलमित्यादेः फलेनाम्वयानिसकांधत्वम् । • १ ख. "स्थाप्य एव साकांक्षत्वात् । चै । २ मधुरानाथास्तु चैत्रेण सुप्यते, अल्पतः प्रागिदं वाक्यं व्याचक्षते।
Loading... Page Navigation 1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238