Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 199
________________ अन्य:J १३ प्रन्यः ] आख्यातशक्तिवादः । कृत्यभिधानस्याविशिष्टत्वात् । कर्तृ-कर्मसङ्ख्याभिधानानभिधानाभ्यां नियमः-न चैवं चैत्रेण दृष्टो घट इत्यादौ विनापि तिडं सङ्ख्याप्रतीतेः क्लुप्तशक्तः सुप एव संख्योपस्थितिसंभवे तिडो न तदभिधायकत्वमिति वाच्यम् । चैत्रो मैत्रश्च गच्छत इत्यादौ विनापि तादृशसुपं द्वित्वादिप्रत्ययात् लाघवादेकवच नत्वादिनैव एकत्वादौ शक्तत्वाच-इत्यपि नास्ति, नभिधानाभ्यामेव नियमो भविष्यतीच्याह-कर्तृकर्मेति । इत्यपि नास्तीत्यतन्यायमतं नियमः तृतीयादिनियमः । तथा चाख्यातेन कर्तुः सन्यायामनभिहितायां तृतीयाकर्मणः सङ्ग्यायामनभिहिता या द्वितीया इत्यर्थः । तर्हि क्रियारहित वाक्यमस्तीति रीत्या घटो द्रव्यमित्यादिवाक्ये अस्तिपदाध्याहारे तिङ एव सङ्ख्याया बोध इति वक्तं शक्यम् । अतः क्रियावद्वाक्यमाहचैत्रेणेति । चैत्रो मैत्रश्चेति । न चैत्रपदादुत्तरसुप एवं द्वित्वे लक्षणा, सुविभक्तौ तदभावात् । भावे वा चैत्रे मैत्रे वा द्वित्वमनुभूयेत, न तूभयमादाय उभयस्यैकप्रकृत्यर्थत्वाभावात् इति । न चैकत्वविशिष्टे कथं द्वित्वान्वयः, एकत्रः, एको मैत्रः, द्वौ गमनानुकूल. कृतिमन्तौ इति बोधसम्भवात् । ननु तथापि ब्राहाणाः पचत इत्यत्र बहवो ब्राह्मणाः, द्वौ पाकानुकूलकृतिमन्तौ इति बोधः स्यात् । आख्यातजन्यद्विस्वबोधे ब्राह्मणाः पचन्ते ब्राह्मणः पचत इत्यादिज्ञानस्य प्रतिबन्धककल्पनात् । द्वित्वादिति । इदमुपलक्षणम् । वक्ष्यमाण दिशा द्विवचनत्वेनैव द्विस्वशक्तिरित्यपि बोध्यम् । ननु तथाप्याख्यातस्य द्विवचनबहुवचनयोदित्वबहुत्वादी शक्तिरस्तु न त्वेकरवे......अतो लाघवादिति ।। भब यपपि एकवचनत्वं नैकसकरवम्, भामाश्रयात् । न त्वैकत्वबोधकरवे, एकत्वे च तस्यैकत्वेऽप्यालाक्षणिकस्यापि तच्छकत्वप्रसङ्गात् । तथाप्येकवचनखेन परिभाषाविषयत्वं तस्वम् । तान्येकवचन द्विवचनबहुवचनानीति संज्ञासूत्रदर्शनेन सुप्ति कवचनादिषु तथापरिमाणभाषानिनयात् । नामत्वं धातुस्वारूपातत्वा दिवद्विनाभाषां न तेषामननुगमेन सर्वे विशंघुलमापायतेति (1) मेरमः । केचित्तु तलि तिठतीत्यादौ लप्तविभक्तिप्रतिसन्धान विनापि एकस्वरोधात ताकि एव तत्र शकिरन्यथा नीलघट इत्यादेरप्यध्याहृतास्तीति कियौकत्रगोधनात् न सुपः संख्यायां भकिः स्यात् । न च तन्दुळ पचतीत्यादौ एप

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238