SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ अन्य:J १३ प्रन्यः ] आख्यातशक्तिवादः । कृत्यभिधानस्याविशिष्टत्वात् । कर्तृ-कर्मसङ्ख्याभिधानानभिधानाभ्यां नियमः-न चैवं चैत्रेण दृष्टो घट इत्यादौ विनापि तिडं सङ्ख्याप्रतीतेः क्लुप्तशक्तः सुप एव संख्योपस्थितिसंभवे तिडो न तदभिधायकत्वमिति वाच्यम् । चैत्रो मैत्रश्च गच्छत इत्यादौ विनापि तादृशसुपं द्वित्वादिप्रत्ययात् लाघवादेकवच नत्वादिनैव एकत्वादौ शक्तत्वाच-इत्यपि नास्ति, नभिधानाभ्यामेव नियमो भविष्यतीच्याह-कर्तृकर्मेति । इत्यपि नास्तीत्यतन्यायमतं नियमः तृतीयादिनियमः । तथा चाख्यातेन कर्तुः सन्यायामनभिहितायां तृतीयाकर्मणः सङ्ग्यायामनभिहिता या द्वितीया इत्यर्थः । तर्हि क्रियारहित वाक्यमस्तीति रीत्या घटो द्रव्यमित्यादिवाक्ये अस्तिपदाध्याहारे तिङ एव सङ्ख्याया बोध इति वक्तं शक्यम् । अतः क्रियावद्वाक्यमाहचैत्रेणेति । चैत्रो मैत्रश्चेति । न चैत्रपदादुत्तरसुप एवं द्वित्वे लक्षणा, सुविभक्तौ तदभावात् । भावे वा चैत्रे मैत्रे वा द्वित्वमनुभूयेत, न तूभयमादाय उभयस्यैकप्रकृत्यर्थत्वाभावात् इति । न चैकत्वविशिष्टे कथं द्वित्वान्वयः, एकत्रः, एको मैत्रः, द्वौ गमनानुकूल. कृतिमन्तौ इति बोधसम्भवात् । ननु तथापि ब्राहाणाः पचत इत्यत्र बहवो ब्राह्मणाः, द्वौ पाकानुकूलकृतिमन्तौ इति बोधः स्यात् । आख्यातजन्यद्विस्वबोधे ब्राह्मणाः पचन्ते ब्राह्मणः पचत इत्यादिज्ञानस्य प्रतिबन्धककल्पनात् । द्वित्वादिति । इदमुपलक्षणम् । वक्ष्यमाण दिशा द्विवचनत्वेनैव द्विस्वशक्तिरित्यपि बोध्यम् । ननु तथाप्याख्यातस्य द्विवचनबहुवचनयोदित्वबहुत्वादी शक्तिरस्तु न त्वेकरवे......अतो लाघवादिति ।। भब यपपि एकवचनत्वं नैकसकरवम्, भामाश्रयात् । न त्वैकत्वबोधकरवे, एकत्वे च तस्यैकत्वेऽप्यालाक्षणिकस्यापि तच्छकत्वप्रसङ्गात् । तथाप्येकवचनखेन परिभाषाविषयत्वं तस्वम् । तान्येकवचन द्विवचनबहुवचनानीति संज्ञासूत्रदर्शनेन सुप्ति कवचनादिषु तथापरिमाणभाषानिनयात् । नामत्वं धातुस्वारूपातत्वा दिवद्विनाभाषां न तेषामननुगमेन सर्वे विशंघुलमापायतेति (1) मेरमः । केचित्तु तलि तिठतीत्यादौ लप्तविभक्तिप्रतिसन्धान विनापि एकस्वरोधात ताकि एव तत्र शकिरन्यथा नीलघट इत्यादेरप्यध्याहृतास्तीति कियौकत्रगोधनात् न सुपः संख्यायां भकिः स्यात् । न च तन्दुळ पचतीत्यादौ एप
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy