Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१८३
१३ प्रन्थः] आख्यातशक्तिवादः। पत्तेः । पाकजनकादृष्टजनककृतेश्च न पाकजनकत्वं मानाभावात् । अतएव क्षित्यादेः कृत्यादिजन्यत्वे साध्ये तजनकादृष्टजनककृत्यादिना अर्थान्तरप्रसङ्गोऽपि प्रत्युक्तः । भावे वा तादृशकृतिनिवारणायादृष्टादारकत्वेन जनकतायास्त्वयापि वाच्यत्वात् । यत्नमात्रं शक्यं विषयित्वं जनकत्वं वा संबन्धमर्यादया भासत इति तु नव्याः ॥ ४॥ गच्छतीति न प्रयोगः । जनकत्वस्य गुरुत्वेऽप्यननुगस्या तस्यैव पाककृत्योः संसर्गतास्वीकारात् । अखण्डैव वा जनकत्वेत्यन्ये । नन्वीश्वरः पचतीति प्रयोगः स्यात्, तत्र रागजन्यतावच्छेदकजातेराख्यातयक्यतावच्छेदकत्वेन तथा प्रयोगाप्रसक्तः । न चैवं मीनशरीरेण वेदं पठंतीति धीन स्यात्, न ध्याच निश्चसितीत्यादौ जीवनयोनियत्नलाभ इति वाच्यम्, आख्यातस्य तत्र लाक्षणिकत्वात् , जीवनयोनियत्ने मानाभावाच । चेष्टादिद्वारा विलक्षणमेव जनकत्वं भासते । अतो नेश्वरः पचतीति प्रयोग इत्यनेन चात्मा पचतीति स्याद्विशेषदर्शिनामिष्टापत्तेः । नचै...चैत्रः पचतीति न स्यात् , चैत्रपदस्य चैत्रत्वावच्छिनात्मनि लाक्षणिकत्वात्।
केचित्तु सर्वत्रावच्छेदकत्वसम्बन्धेन कृतेरन्वयः, अतो नेश्वरः पचतीति प्रयोगः । न च त्वं पचसीत्यादिप्रयोगो न स्यात् , तत्र युष्मत्पदस्य संबोध्यात्मवाचकत्वात्, न स्याच मीनशरीरे वेदं पठतीति प्रयोगः, ईश्वरयनस्य शरीरानवच्छेद्यत्वात् इति वाच्यम्, तत्र युष्मत्पदस्य शरीरे लाक्षणिकत्याप्रतीतिबलाद्वयाप्यवृत्तेरप्यवच्छेदकत्वस्वीकारात् । न च हस्तः पचतीति प्रयोगः स्यात् , इष्टापत्तेः, हरति रिपुनृपाणामस्य पाणिः शिरांसीति प्रयोगादित्याहुः॥४॥
(रामकृ०) एवं यत्नस्यानुमानिकत्वे । कदाचित्पदान्तरेण यत्नोपस्थितावपि बाधकमाह । अन्यत्रेति अन्यत्र स्वार्थव्यापारादन्यस्याम् । स्थलान्तरे वा ॥ अथ यदा पाकजनकव्यापारस्तदा पाकजनकयत्न इति व्याप्त्या वर्तमानकालावृत्तित्वमनुमेयमिति वा । अथवा यो यदा यादृशव्यापारवान् इति व्याप्त्या वर्तमानकालावृत्तित्वममुमेयमिति वा । स तदा तादृशयत्नवानिति व्याप्त्या धर्मिणि वर्तमानतादृशयत्नवत्त्वमनुमेयमिति, तत्राद्यव्यभिचारेण दूषयति-यत्ने... १ कर्तृज इति पाठः। २ द्वारकत्वेन जनकताया रूढ्यापि वाच्यत्वादिति फारः।
Loading... Page Navigation 1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238