Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१३ ग्रन्थः] आख्यातशक्तिवादः।
१८१ अथैवं यत्नस्य वर्तमानत्वं न प्रतीयेत तस्यापदार्थत्वात् । अन्यत्र धात्वर्थक्रियायां स्वार्थव्यापारे वा लडादेवर्तमानत्वाद्यनुभावकत्वस्य व्युत्पन्नत्वाच । न च पाकजनकवर्तमानव्यापारेण पाकजनकवर्तमानयत्नानुमान, यत्नविगमेऽपि व्यापारानुवृत्तेः । धर्मिविशेषनिष्ठता च यत्नस्य न प्रतीयेत तवयधिकरणव्यापारस्यापि पाकजनकत्वात्, चैतन्या विनाभूत
चैत्रत्वादिविशेषितेन तेन यत्नानुमानमिति चेन्न, वेति । पटांकुरयोर्यथासङ्खयेनान्ययः । अत्र यत्नः प्रवृत्तिरूपः । तेनास्मन्मते ईश्वरकृतिजन्यस्यांकुरे प्रतिसन्धानेऽपि न क्षतिः । ननु कृतः कृतिशक्तौ धातो. रपि कृतिवाचकत्वे कर्तेत्यत्र कृतिकर्तेति बोधः स्यादत आह-ज्ञात्रेति । बोधकत्वादिति । निरूढलक्षणया सविषयार्थकधातुसमभिव्याहृतकृतः समवायित्वमात्रबोधकत्वादित्यर्थः । साधकमुक्त्वा बाधकमाह-क्रियाया इति । क्रिया स्पन्दः । तदनुकूलेति, कार्यानुकूलेत्यर्थः । प्रथमे बाधकमाह-तदाश्रयः क्रियाश्रयः । द्वितीये तदाह-कारकेति । अधिकरणादेरिति । तदनुकूलव्यापारसंयोगादिसत्त्वादिति भावः । गच्छतीत्यस्य विवरणं गमनं करोतीति। बीजादिना की अचेतने स्थाल्यादौ । यत्नाविनेति । क्रिया सयत्ना पाकत्वात् पाकाद्वा इत्यनुमानादित्यर्थः । अन्यथा प्रकारान्तरलभ्यस्यापि शक्यत्वे विवरणविषयस्यैव शक्यत्वे वा । धर्मिणः कादिः ॥ ३ ॥
(न्यायवा०) एवं यत्नस्यापदार्थत्वे तस्य यत्नस्य अत्र पचतीव्यादितोऽन्यत्र जानातीत्यादौ स्वार्थव्यापारे...ति पचतीत्यादौ। अत्र स्वार्थच्यापारादन्यत्र । तथाच धात्वर्थक्रियायाः स्वार्थव्यापारान्यतरस्मिन्नेव वर्तमानबोधकत्वं, न स्वनुमानोपस्थितेऽपीत्यर्थ इति कश्चित् । अत्र चाभयत्वबोधकाख्यातजन्यवर्तमानत्वबोधे धात्वर्थोपस्थितिक्पारे बोध......तजन्यतद्वोधे आख्यातजन्यव्यापारोपस्थितिः हेतुः समानविशेष्यत्वं प्रत्यासत्तिः । नश्यतीत्यादौ वर्तमानोत्पत्तिरेवार्थः । तादृशल्यापारे एतादृशयत्नानुमाने कालिकव्याप्तौ व्यभिचारमाहयत्नविगमेऽपि । ननु तादृशचेष्टायवच्छिन्नव्यापारेण तदनुमेयस्थूलकालमादाय चाव्याप्तिरतो धर्मिविशेषेति ।
ननु यलसामानाधिकरण एव व्यापारः पाकजनकः, तथा च तेनैव धर्मिविशेषसिदिः स्यादतो व्यधिकरणेति । व्यधिकरणं काष्ठसंयोगादेः । तेन
Loading... Page Navigation 1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238