Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१३ ग्रन्थः] आख्यातनक्तिवादः।
१५१ तीति विवरणधर्म्यशे शहिवारणायाह-बाधकं विनेति । रथो गच्छतीत्यादी व्यापाविवरणेऽपि तत्वस्य गुरुत्वान्न शक्यतावच्छेदकत्वम् । अतो बाधकं क्नेितीति केचित् विवरणादायाति तदाहुः। शक्तिग्रहं व्याकरणोपमानक्रोशानवाक्याव्यवहारतश्च । वाक्यस्य शेषाद्विवृत्ते वदन्ति सानिध्यतः सिद्धपदस्य वृहाः। विवरणं चातुमानविधया शक्तिग्राहकत्वम् । यत्नवं आख्यातवाच्यतावच्छेद. कम् । यत्नत्वविशिष्टबोधकं तदीयविवरणविषयतावच्छेदकत्वात् । अभियुक्तानवाच्यतावच्छेदकत्वेन तात्पर्यविषयाद्वा । आख्यातं यत्नत्वविशिष्टबोधकम् । यलत्वविशिष्टबोधकपदाभिळप्यमानार्थकत्वात् , इति वा अनुमानम् ।
ननु विवरणं सन्दिग्धम, मीमांसकैर्व्यापारवानित्येव विवरणा-यद्वा । अन्यलभ्यत्वं धर्मिणि शक्तौ यथा बाधकं तथाऽन्यलभ्यत्वयलेऽपि इत्याशयेनाह-किं करोतीति । यदूपविशिष्टे प्रभविषयत्वसम्बन्धः प्रभवाक्येन प्रतिपायते तद्रूपविशिष्ट विशेषधर्मेण तत्सम्बन्धबोधकोत्तरवाक्यादेव प्रमनिवृत्तिः । तथा च किंविषयकयत्नवानिति प्रश्ने पचतीति वाक्यस्य पाकविषयकयत्नवानित्यर्थकस्वं विनानुपपत्तेरित्यर्थः। किमिच्छतीति प्रश्ने घटमिच्छतीत्युत्तरवत् । यद्यपि किं करोतीति प्रश्ने पाकमित्येवोत्तरमुचितं तथापि संशयनिवर्तकविशिष्टार्थबोधकोत्तरवाक्यप्रयोग एव साम्प्रदायिक इत्यभिप्रायेणेदम् । अचेतने अचेतनान्वितार्थबोधके ॥ १ ॥
रामकृष्णनिर्मिता व्याख्या। मुकुन्दचरणद्वन्द्वमाधाय हृदयाम्बुजे ।
आख्यातवादसव्याख्या रामकृष्णेन तन्यते ॥ १॥ आख्यातस्येति । यत्नत्वमाख्यातवाच्यतावच्छेदकमित्यर्थः। तेन व्यापारशक्तिवादिना यत्ने सामान्यत: शक्तिस्वीकारेऽपि न सिद्धसाधनम् । एवं च यत्नत्वमाख्यातवाच्यतावच्छेदकम् । तत्त्वबोधकविवरणवत्वादिति प्रयोगः। विवरणं प्रमाणत्वव्याप्यमिति हेतौ तत्प्रवेशः। बाधकमिति । कुत्रचिदाश्रयत्वप्रतियोगित्वादिविवरणेऽपि गौरवान्न तत्र शक्तिरित्यर्थः । व्युत्पत्तरिति । व्युत्पत्ति: शक्तिग्रहः । कोशादिवत् पिकः कोकिल इत्यादिविवरणे यथा कोकिल: पिकपदवाच्य इति बोधस्तथा पचति पाकं करोतीत्यादिविवरणस्यापि तत्तदर्थे तत्तत्पदवाच्यताबोधकत्वमिति विवरणं शक्तिग्राहकमिति भावः।
एवं विवरणस्थले समभिव्याहारान्तरस्थपदार्थकथनम् । कोशस्थले तु समभिव्याहारस्थस्यैवार्थकथनमिति भेदः । तादृशं विवरणं न सर्वसंमतमत आह
Loading... Page Navigation 1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238