Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
वादार्थसग्रहः
[ ४ भाग:
इत्यादावित्यादिपदात् द्वेष्टि द्विष्यत इत्यादेर्ग्रहणम् । सविषयकेति, तथाच तादृशषातुसमभिव्याहार एव विषयित्वादिप्रत्ययनियामक इति भावः । यथायथमिति सुपा विषरित्वं कर्मतिङा च विषयत्वमित्यर्थः । सुपा विषयत्वाभिधाने च घटं जानातीत्यादावयोग्यतापत्तेः, विषयत्वस्य घटवृत्तित्वेन घटानिरूपितत्वात् ज्ञानस्य तदनाश्रयत्वाच्च । न चाधेयतासंबन्धेन घटस्य विषयत्वे निरूपकतासंबन्धेन च विषयत्वस्य ज्ञानेऽन्वय इति वाच्यम् । इदं ज्ञानं न घटस्य इति व्यवहारानुपपत्तेः । निरूपकता संबन्धस्य नृत्यनियामकतया अभावप्रतियोगितानवच्छेदकत्वात् । आश्रयतासंबन्धेन विषयत्वाभावस्य तदर्थत्वे घटीयज्ञानेऽपि नेदं ज्ञानं घटस्येति व्यवहारापत्तेः । वृध्यनियामक • संबन्धस्याभावप्रतियोगितावच्छेदकत्वनयेऽपि तदभावस्य केवलान्वयित्वा पुपगमेन घटीयज्ञानेऽपि नेवं घटस्य ज्ञानमिति व्यवहारापत्तेः । एवं कर्मतिङा विषयत्वाभिधाने ज्ञायते घट इत्यादिव्यवहारानुपपत्तेः विषयित्वस्य ज्ञानटत्तित्वेन ज्ञानानिरूपितत्वात् घटादेस्तदनाश्रयत्वाच । न चाधेयतासंबन्धेन ज्ञानस्य विषयित्वे विषयित्वस्य च निरूपकता संबन्धेन घटादावन्वय इति वाच्यम् । तथा सति घटज्ञानदशायां घटो न ज्ञायत इति व्यवहारापत्तेः । निरूपकता संबन्धस्य नृत्यनियामकतया अभावप्रतियोगितानवच्छेदकत्वात् । वृत्यनियामक संबन्धस्याभावप्रतियोगितावच्छेदकत्वे तदभावस्य केवलान्वयि - त्वाभ्युपगमेन घटज्ञानदशायामपि घटो न ज्ञायत इति व्यवहारापत्तेः । अतएवाश्रयत्व संबन्धेन ज्ञानविषयत्वाभाव एव घटो न ज्ञायत इत्यस्यार्थ इत्यपि परास्तम् । तथा सति घटज्ञानदशायामपि घटो न ज्ञायत इति व्यवहारा: पत्तेः । घटस्य विषयित्वानाश्रयत्वात् । न च कृधातुयोगे कर्मप्रत्ययेनापि विषयत्वविषयित्वयोरभिधाने स्वर्गं करोति याज्ञिकः, हविः करोति याज्ञिकः, स्वर्गः क्रियते याज्ञिकेन, हविः क्रियते याज्ञिकेन, गगनं करोति श्रीकृष्णः, गगनं क्रियते श्रीकृष्णेन, इत्यादिरपि प्रयोगः स्यादिति वाच्यम् । साध्यत्वारूपविषयित्व - साध्यत्वाख्यविषयत्वयोरेव धातुयोगे कर्तृ - कर्मप्रत्ययार्थत्वात्, भ्रान्त्या गुरुतर भारोत्तोलनदशायां तदुत्तोलनानुत्पादेऽपि गुरुतर भारोत्तोलनं करोतीति व्यवहारस्येष्टत्वात् । न चैवं गुरुतर भारोत्तोलनं न कृतमिति न स्यादिति वाच्यम् । फलोपधानात्मकजन्यताविशिष्टसाध्यत्वाख्यविषयत्वाश्रयस्य कर्तृकर्मकृदर्थत्वात् । वैशिष्टयं च क्रियाघटितसामानाधिकरण्यं साध्यत्वाख्यविषयत्वप्रवेशात् नान्तरीयके मत्तो भूतं न तु मया कृतमिति व्यवहारोपपत्तिरिति भावः ॥ १४ ॥
१४२
( राम० ) ननु द्वितीयाया आत्मनेपदस्य च फलार्थत्वे चैत्रेण घटो ज्ञायते इत्यादौ च द्वितीयात्मनेपदार्थयोरनन्वयापत्तिः । धात्वर्थज्ञानादेर्घटादिनिष्ठ
Loading... Page Navigation 1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238