Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१३ ग्रन्थः ] आख्यातशक्तिवादः। त्यादौ नीलघटत्वाद्यवच्छिन्नस्येव पार्थ एवेत्यादावपि पार्थान्ययोगत्वावच्छिन्नस्याभावप्रतीतिः । समानं चेदं कृतौ कालान्वयवादिनाम् । धात्वर्थानुकूलव्यापारविरहिण्यपि महीरुहादौ संयुज्यत इत्यादिव्यवहारात् संयोगवत्त्वमात्रप्रतीतेः, नतु तत्र प्रत्ययस्य मविशिष्टबोधकपदसमभिव्याहारेणैवकारप्रयोगः, तद्धर्मावच्छिन्नान्ययोगत्वरूपान्वयितावच्छेदकावच्छिन्नप्रतियोगिताव्यक्तेरेव शक्तौ संसर्गतया भानेन तादृशव्यवहारासंभवादिति ध्येयम् । नन्वन्ययोग-व्यवच्छेदयोः खण्डशः शक्यत्वेऽपि पार्थान्ययोगत्वावच्छिन्नव्यवच्छेदस्याप्रत्ययप्रसङ्गस्तदवस्थ इत्यत आहनीलो घट इति । अन्वयितावच्छेदकावच्छिन्नप्रतियोगिताया एव संसर्गत्वस्य व्युत्पत्तिसिद्धत्वादिति भावः । ननु सुबर्थे पदार्थतावच्छेदके व्यापारे -चा. ख्यातार्थवर्तमानखान्वयबोधे व्युत्पत्यन्तरकल्पना । एवं व्यापाराश्रययोः पृथक् शक्यत्वे शक्तिद्वयकल्पना च मण्डनमते दोष इत्यत आह-समानमिति । 'इदम् एतादृशकल्पनम् । कालान्वयेति । वर्तमानत्वाइन्वयेत्यर्थः । तन्मतेऽपि चैत्रेण पच्यत इत्यादौ तृतीयाथै कृतिवर्तमानवान्वयात् पचमान इत्यादौ कृदर्थस्य कर्तुरेकदेशे वर्तमानत्वान्वयात् किंवा कृतितदाश्रययोः पृथगेव कृत्प्रत्ययस्य शक्यत्वादिति भावः ।
केचित्तु नन्वेकपदार्थयोः परस्परमन्वयबोधस्याव्युत्पन्नत्वादनायत्या तक शक्यानन्त्यमास्थीयत इत्यत आह-समानं चेति । 'इदं एकपदार्थयोः परस्परमन्वयित्वम् । पचतीत्यांदावेकपदार्थयोरपि कृतिवर्तमानत्वायोरन्वयस्य तेनाभ्युपगमात् स्थलविशेषे तयोरन्वयस्याव्युत्पन्नत्वादिति भावः । इति व्याचक्रुः।
ननु फलमात्रस्य धात्वर्थत्वे फलावच्छिन्न व्यापारवाचित्वं न मुख्यसकर्मकरवं किंतु फळवाचकत्वमेव । तथाच संयुजिप्रकृतेरपि मुख्यसकर्मकस्वापत्तिरित्यत
आह-धात्वर्थेति । महीरुहादाविति । श्येनमात्रकर्मजन्यश्येनसंयोगवति महीरुहादावित्यर्थः । ननु महीरुहः संयुज्यत इत्यत्र बाधेन व्यापारानभिधाने तु श्येनः संयुज्यत इत्यत्र व्यापाराभिधानमस्तु वाधकविरहादित्यत आहसंयोगवत्वमात्रेति । संयोगाश्रयत्वमात्रेत्यर्थः । न तत्र प्रत्ययस्य व्यापारवाचितेति किंतु यथायथमाश्रयत्वमेव प्रत्ययार्थ इति भावः । न सकर्मकत्वमिति । तथाच यद्धातूत्तरप्रत्ययेन व्यापारो बोध्यते तदातुरेव मुख्यप्तकमकः। अनुगतसकर्मकत्वानिरुक्तावपि क्षतिविरहादिति भावः । ननु तथापि
Loading... Page Navigation 1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238