Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१६२ वादार्थसंग्रहः
[४ भागः अन्ययोगप्रतियोगिकत्वविशिष्टव्यवच्छेदमात्रस्येत्यर्थः। अतिप्रसक्तत्वादिति । सर्वसाधारणत्वादित्यर्थः । तथा च पार्थ एव धनुर्धर इत्यादिवत् , चैत्र एव धनुर्धर इत्यादिप्रयोगापत्ति: । चैत्रान्ययोगघटोभयव्यवच्छेदस्य चैत्रान्ययोगप्रतियोगिकस्य धनुर्धरे विद्यमानत्वादिति भावः । नन्वन्ययोगत्वावच्छिन्नप्रतियोगिताकव्यवच्छेद एव एवकारशक्यः । तथा च न चैत्र एव धनुर्धर इत्यादिप्रयोगः । पार्थरूपधनुर्धरे चैत्रान्ययोगस्य विद्यमानतया धनुर्धरत्वावच्छेदेन चैत्रान्ययोगत्वावच्छिन्नाभावासत्त्वादतस्तत्र दोषमाह-अन्ययोगत्वावच्छिन्नेत्यादि । अन्ययोगत्वावच्छिन्नप्रतियोगिताकव्यवच्छेदस्य शक्यत्वे अन्यतादात्म्यत्वावच्छिन्नप्रतियोगिताकव्यवच्छेदस्य शक्यत्वे शक्याप्रसिद्धिः। पार्थ एव धनुर्धर इत्यादौ अन्यतादात्म्यत्वावच्छिन्नप्रतियोगिताकाभावरूपशक्याप्रसिद्धिः। पृथिव्यामेव गन्ध इत्यादौ अन्यसमवेतत्वावच्छिन्नाभावरूपशक्या. प्रसिद्धिदोषो न संभवति । असमवेते तस्य प्रसिद्धिसंभवात् । अतस्तत्र दोषमाह-बाधितत्वं चेति । पृथिव्यामेव गन्ध इत्यादौ गन्धे अन्यसमवेतत्वाभावस्य बाधितत्वं चेत्यर्थः । ननु तत्र गंधे अन्यसमवेतत्वव्यवच्छेदस्य बाधितत्वेऽपि पृथिव्यन्नसमवेतत्वाभावस्य तत्राबाधसत्वेन बोधसंभवात् । एवं पार्थ एव धनुर्धर इत्यादौ भन्यतादात्म्याभावाप्रसिद्धावपि पार्थान्यतादात्म्याभावस्य प्रसिद्धिसंभवेन बोधसंभवादतो दूषणान्तरमाहपार्थ एवेत्यादाविति । तस्य पार्थान्यतादात्म्यत्वावच्छिन्न प्रतियोगिताकव्येवच्छेदस्य ततोऽन्यत्वात् । एवकारशक्यतावच्छेदकावच्छिन्नान्यत्वात् । शक्यतावच्छेदकावच्छिन्नस्यैव पदादुपस्थितिसंभवेन एवकारात्पार्थान्यतादात्म्यव्यवच्छेदस्य प्रत्ययासंभव इति भावः । ननु स्वान्यतादात्म्यत्वावच्छिन्नप्रतियोगिताकाभावादी एवकारस्य शक्तिः कल्पनीया । अत्र स्वपदं यत्पदसमभिव्याहृतविभक्तिसमभिव्याहृत एवकारः श्रुतस्तत्परम् । तथा च नोपदर्शितानुपपत्तिस्तत्रादोषमाह-स्वान्येत्यादि । स्वत्वस्याननुगमात् । पार्थपृथिव्यादिसाधारणानुगतस्वत्वस्याभावात् । पार्थान्ययोगव्यवच्छेदादौ एवकारस्य नानाशक्तिकल्पने शक्त्यानन्त्यम् । तथाचानन्तशक्तिकल्पनभिया उपदर्शितप्रकारो नादरणीय इति भावः । नन्वेवकारस्यान्यस्मिन् योगे व्यवच्छेदे च नानाशक्तिवादिमते कथं पार्थ एव धनुर्धर इत्यादौ पार्थान्यतादात्म्यव्यवच्छेदबोध इत्यत आहतस्मादित्यादि । यथा नीलो घटो नास्तीत्यादौ घटत्वावच्छिन्ने नीलस्यान्वयेन नीलघटत्वावच्छिन्नाभाव: प्रतीयते तथा पार्थ एवेत्यादौ एवकारार्थ अन्यैक
Loading... Page Navigation 1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238