Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 170
________________ १५६ वादार्थसंग्रहः [४ भाग त्यर्थः। गच्छतीत्यादौ चादृष्टादिव्यावृत्तानुकूलविशेषसंसर्गत्वात् स्पन्दस्य बोध इति न तत्रादृष्टस्य प्रतिपाद्यतेति भावः । परसमवेतत्वानुपादानेऽपि । एव दोषः स्यादिति तदुपादानम् । वर्तमानत्वादेस्तत्तत्क्रियादिरूपकालोपाधिरूपप्रत्ययोपनीतपरसमवेतव्यापारतया तजन्यधात्वर्थसंयोगादिशालिस्वमादाय स एव दोष इति 'व्यापारेति । व्यापारपदोपादानाच्च व्यापारत्वेन प्रत्ययोप नीतत्वलाभालोक्तदोपः। धात्वर्थपदानुपादाने च पूर्वदेशादौ गम्यादिकर्मत्वा. पत्तिः। प्रत्ययोपनीतपरसमवेतस्पन्दरूपव्यापारजन्यविभागादिशालित्वादिति तदुपादानम् । विभागादेव न गम्यायर्थत्वमिति नातिप्रसङ्गः। एवं चेति द्वितीयादेराधेयत्वार्थत्वे चेत्यर्थः। फलविशेषेति । विक्तृत्तीत्यर्थः। नन्वेवं कर्तृकर्मप्रत्ययस्थले तुल्यवत्पदार्थबोधायुपगमे वैपरीत्येन कर्तृकर्मव्यवहारापत्तिरित्यत आह-फलेति। तथा च धास्वर्थविशेषणकप्रत्ययार्थव्यापारविशेष्यकबोषजनकप्रत्ययश्च कर्तृप्रत्ययः, धात्वर्थविशेष्यकप्रत्ययार्थव्यापारविशेषणकबोधजनकप्रत्ययश्च कर्मप्रत्यय इति न वैपरित्यमिति भावः। - आख्यातार्थव्यापारस्य धात्वर्थविशेष्यतयाऽन्वयस्य पचतीत्यादिस्थले ब्युस्पनत्वेन पच्यत इत्यादौ व्यापारविशेषणकधात्वर्थविशेष्यकान्वयबोधो न संभ. वति, उक्तव्युत्पत्तिविरोधादित्यत आह-वस्तुतस्विति । तथा च कर्मप्रत्यय. स्थले आख्यातार्थव्यापारो न भासते किन्तु तृतीयार्थव्यापार एवेति नोक्तव्युत्पत्तिभङ इति भावः। ननु कर्मप्रत्ययस्थले फलस्य धात्वर्थस्य कथं नामार्थे तण्डुलादो भेदेन साक्षादन्वयो व्युत्पत्तिविरोधादित्यत आह-सामानाधिकरण्येति । तृचस्थले नामाप्रत्ययार्थयोरभेदान्वयबोधस्यानुभवसिद्धस्यानुरोधा. दित्यर्थः । नन्वेतन्मते. यदि प्रत्ययार्थवर्तमानातीतत्वादिकं जानातीत्यादिवद्वात्वर्थफलेऽन्वितं तदा तस्य फलस्य भावित्वदशायां व्यापारस्य वर्तमानत्वेऽपि पच्यत इत्यादिप्रयोगो न स्यात् । एवं व्यापारस्यातीतत्वे फलस्य विधमानतादशायां पक्वस्तण्डुल इत्यादिप्रयोगानुपपत्तिरित्यत आइ-चैत्रेणेति । सुबर्थ एवेति । वस्तुतस्त्वितिमतानुसारेण पूर्वमते चाख्यातार्थव्यापार एवान्वयो बोध्यः । ननु पचमान इत्यादौ व्यापाराश्रयस्य कृदर्थत्वेन व्यापारस्य तदेकदेशतया कथं तत्र वर्तमानत्वान्वय इत्यत आह-पचमान इत्यादि । अनायत्या, अन्यथानुपपत्त्या । तदन्वयः शानजाद्यर्थे वर्तमानत्वान्वयः ।। ईदृशमेकदेशान्वयमनभ्युपगम्याह-स्तां वेति । शक्यौ शानजादिशक्यौ । विशिष्ट व्यापाराश्रयस्वरूपम् । अन्वयबललभ्यं व्यापाराश्रययोः पदार्थयोः पर

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238