Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
.१३९
१३ ग्रन्थः ] आख्यातशक्तिवादः। । विहानानुकूलकृतिमानित्यन्वयवोषः । विहानं च विभागावच्छि नस्पन्दः । तदवच्छिन्नत्वं च जनकतासंबन्धेन विभागविशिष्टत्वं विशेषणं पूर्ववदिस्यन्यत्र विस्तरः । ननु भूमि प्रयातीत्यादौ यथा कर्मप्रत्ययेन द्वितीयया स्वप्रकृत्यर्थभूम्यपेक्षया परसमवेतत्वं प्रत्याय्यते तथा विहगेन भूमि प्रयातेत्यादावपि कर्मप्रत्ययेनाख्यातेन स्वप्रकृत्यर्थधात्वर्थप्रयाणापेक्षया परसमवेतत्वं प्रत्याय्यते । तथाच विहगवृत्तिकृतिजन्यप्रयाणभित्रसमवेतप्रयाणजन्यफलाश्रयो भूमिरित्यन्वयबोधः । फलं संयोग इति पर्यवसितम् । न चेदं संभवति, विहगेन स्वात्मा प्रयायते इत्यादेः प्रसङ्गात् । विहगटत्तिकृतिजन्यप्रयाणभिन्नसमवेतप्रयाणजन्यफलाश्रयत्वस्य भूमाविव विहगेऽपि सत्वात् संयोगस्य द्विष्ठत्वादित्यत आह-इयांस्त्विति । परत्वं परसमयेतत्वम्, सुपा द्वितीयादिना, प्रकृत्यर्थापेक्षिकं प्रकृत्यर्थभूम्यादिभिन्नसमवेतत्वम् । तिडा कर्माख्यातेन । स्वार्थेति । स्वार्थों यत्फलं तदाश्रयः म्यादिभित्रसमवेतत्वमित्यर्थः । तथाच भूमिभिन्नसमवेतत्वादिप्रत्ययः कर्तृकर्मस्थले तुल्य एव, किंतु कर्तृप्रत्ययस्थले कर्मप्रत्ययप्रकृत्यों भूमिः कर्मप्रत्ययस्थले च न प्रकृत्यर्थ इत्येव विशेष इत्यर्थः । नचैवं प्रकृत्यान्वितस्वार्थबोधकत्वं प्रत्ययानामिति व्युत्पत्तिविरोधः । कर्मप्रत्ययस्थले परसमवेतस्वस्याप्रकृत्यर्थभूम्यन्वितत्वादिति वाच्यम् । अप्रकृत्यर्थभूम्यन्वितस्यापि तस्य प्रकृत्यर्थप्रयाणे. विशेषणत्वेन तदन्वयस्याप्रत्ययेन तादृशव्युत्पत्तेरविरोधात् । नहि प्रकृत्यर्थमात्रान्वितस्वार्थबोधकत्वपुत्पत्तिः, असंभवात् । घटमानयेत्यादावपि घटान्वितकर्मत्वस्यानयनेऽप्यन्वयादिति दिक् ॥ १३ ॥ . ( रघु० ) ननु धात्वर्थतावच्छेदकफलशालिस्वरूपस्य कर्मत्वरूपत्वे भूमि प्रयाति विहग इत्यादिवत्स्वात्मानं प्रयाति विहग इत्यादिप्रयोगापत्तिः, तत्र संयोगादिरूपफलस्य द्विष्ठतया स्वात्मनोऽपि तादृशफलाश्रयत्वसमवेन स्वात्मवृत्तितादृशफलानुकूलव्यापारानुकूलकृतिमान् विहग इत्यादिशाब्दबोध. संभवादित्यत आह-भूमि प्रयातीत्यादि । क्रियान्वयीति । एतेन परसमवेतत्वस्य द्वितीयार्थत्वेऽपि तस्य फले अन्वये संयोगादिरूपतत्फलष्ठितया स्वात्मवृत्तित्वेन तथाविधप्रयोगवारणासंभव इति निरस्तम् । ननु परसमवेतत्वमित्यत्र किमपेक्ष्य परत्वं विवक्षितम् । प्रकृत्यर्थापेक्षयेति चेत्, न । चैत्रेणात्मा गम्यत इति प्रयोगापत्तिः । तत्र प्रकृत्यर्थगमनापेक्षया आत्मनः परत्वादित्यत आई-इयांस्स्विति । विशेषमेव व्युत्पादयति यत्परत्वमित्यादिना ।
Loading... Page Navigation 1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238