Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१३ ग्रन्थः]
आख्यातशक्तिवादः ।
( जय० ) वैयाकरणमतमुस्थापयति-कर्तृकर्मणी इति । लकार आख्यातम् । सामानाधिकरण्येति । आख्यातस्य कर्तृकर्मशक्यत्व एव नामाख्यातयोभिन्नप्रवृत्तिनिमित्तयोरेकर्मिबोधकत्वरूपं सामानाधिकरण्यमुपपद्यत इति भावः । ननु कृत्यभिधानानभिधानाभ्यामेव कत्रभिधानानभिधानयोः कर्माभिधानानभिधानयोश्च नियमो भविष्यति तत्राह-कृत्यभिधानेति । कर्मप्रत्ययेनापि कृतेरभिधानमिति प्राचीनमतेनेदं, स्वमते तत्र तृतीयाया एव कृत्यभिधायकत्वं बोध्यम्। _ नैयायिकमतं दूषयति-कर्तृकर्मसंख्येति, इत्यपि नास्तीत्यन्तेन। नियम इति । आख्यातेन कर्तृकर्मसंख्याया अभिधाने प्रथमाऽनभिधाने तृतीयाद्वितीये इति नियम इत्यर्थः । तथा चाभिहिते कर्मणीत्याद्यनुशासनेऽभिहितसंख्यान्वयित्वमेवाभिहितत्वमिति भावः। न तदभिधायकत्वं, संख्याभिधायकत्वम्। तथा च चैत्रः पचतीत्यादौ तृतीया स्यादिति भावः । तादृशसुपं द्वित्त्वादिबोधकसुपम् । न चात्रैक(त्व)धर्मितावच्छेदककद्वित्वधीः, कुतः १ एकत्वस्याविवक्षितत्वात् । विवक्षितत्वेऽप्येकत्र द्वयमितिरीत्या बोध इत्यन्ये । एकैकत्वमात्रावच्छेदेनैव न द्वित्वधीरिति ।
नन्वत्रास्तु सुबेकवचनस्य द्वित्वे लक्षणा, न च सुब्विभक्तौ लक्षणासत्वे धृतिः स्वाहेत्यादौ प्रथमादेश्चतुर्थ्याद्यर्थे लक्षणया प्रयोगसंभवाद्वयत्ययानुशासनं व्यर्थ स्यादिति न तत्र लक्षणेति वाच्यम् । तद्वैयर्थ्यापत्त्या संख्याभिन एव सुब्विभक्तेर्लक्षणानुपगमात् । एकस्यां दारा इत्यादिप्रयोगात् । वस्तुतो व्यत्ययानुशासनं न प्रथमादेश्चतुर्थ्यादिस्मारकत्वसंबन्धबोधकं तदर्थशक्तिग्राहक वा श्रूयमाणप्रथमादितो लक्षणया चतुर्थ्याद्यर्थबोधसंभवे पदान्तरस्मृतेः शक्त्यन्तरस्य वा कल्पनाया अन्याय्यत्वात् । किं तु यस्या विभक्तरर्थे या विभक्तिर्विधीयते तद्विभक्त्यर्थे तदन्यविभक्तेर्लक्षणयाऽसाधुत्वमित्येतत्परतया सार्थकम् । अत एव घटं जानातीत्यादौ द्वितीयादेविषयित्वादौ लक्षणा निष्प्रत्यूहेति चेत्तथा सुब्बिभक्तेः प्रकृत्यर्थमात्रगतसंख्याबोधकत्वनियमात् चैत्रोमैत्रश्च गच्छत इत्यादितश्चैत्रद्वयमैत्रद्वयबोधापत्तेः । न च चैत्रमैत्रपदे चैत्रमैत्रान्यतरपरे संभेदे नान्यतरवैयर्यमिति वाच्यम् । बोधवैषम्यात् । वस्तुत एकस्मिन्नेकवचनमित्यादिसमाख्याद्यनुशासनबलादेकत्वादौ शक्तिसिद्धेयोरित्याद्यनुशासनं एकवचनादावसाधुत्वज्ञापकमिति नात्र लक्षणासंभवः । एतेन चैत्रमैत्रपदे शक्त्या चैत्रमैत्रयोर्लक्षणया मैत्रचैत्रयोर्बोधके इति न बोधवैषम्यमिति दिक् । १ इदं वाक्यचन्द्रिकायामस्तीति भादर्शपुस्तके टिप्पणी ।
Loading... Page Navigation 1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238