Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
वादार्थसंग्रहः
[४ भागः
नव्यास्तु भावनादेराख्यातलभ्यत्वात् आधेयत्व. मात्रं तृतीयार्थोऽस्तु संख्यामात्रं वा, संबन्धस्तु पच
सविषयनिर्विषयव्यापाराभिधानभेदेन सिद्धान्तयति—अत्र प्राञ्च इत्यादि। मैत्रनिष्ठेति । निष्ठत्वं तृतीयार्थः संसर्गो वा पाकान्विताख्यातार्थभावनायां भासते । विषयत्वं तु भावनायाः कर्मणि संसर्ग इति बोध्यम् । ननु कर्माख्याताक्रियाजन्यफलरूपकर्मत्वप्रकारकान्वयबोधस्यानुभविकत्वान्नेदं युक्तमत आहमैत्रनिष्ठ इति । अत्र मैत्रनिष्ठत्वस्य तत्संसर्गेण मैत्रस्य वाऽऽख्यातार्थभावनायां तस्या धात्वर्थे तस्य फले इत्यादिकं बोध्यम् । नन्वेवं भावनाविशेष्ये संख्यान्वय इति व्युत्पत्त्या भङ्ग इत्यत्राह-साक्षादिति । प्रथमे प्रकारे साक्षात् , द्वितीये धात्वर्थादिना परंपरयेति बोध्यम् । रथनिष्ठेति । रथनिष्ठत्वस्य धात्वर्थे गमनेऽन्वयो नत्वाख्यातार्थव्यापारे, रथस्य गमनेऽन्यदीय इत्यादिना निरस्तत्वात् । धात्वर्थनामार्थयोर्भेदेनान्वयस्याव्युत्पन्नत्वाच्च । धात्वर्थस्याख्यातार्थव्यापारे तस्य फल इत्यादि बोध्यम् । एतेनात्रापि कर्मत्वप्रत्ययानुरोधाद्रथनिष्ठव्यापारजन्यगमनजन्यफलशालीत्यन्वय इत्यपात्तम् । पूर्वोक्तप्रकारेण फले व्यापारस्य स्वजन्यधात्वर्थजन्यत्वेनान्वयाद्धात्वर्थजन्यत्वस्य संसर्गतया फले लाभात्कर्मत्वलाम इत्यभिप्रेत्यैव दीधितिकृता प्रकारभेदो नात्र लिखित इति बोध्यम् । व्यापारविशेष्य इति । परंपरयेत्यादिः । अत्र नवीनोक्तकर्तृस्थलीयबोधानुसारेण रथनिष्ठगमनजन्यफलशालिग्राम इत्येव युक्तम् । न च व्यापाराप्रवेशे आख्यातार्थव्यापारस्याप्यभावात्संख्यान्वयो न स्यादिति वाच्यम् । जानातीत्याद्यनुरोधेनाश्रयत्वादेरपि भावनापदेन तत्र ग्रहणात् । अत्र निष्ठत्वस्यैव भावनार्थत्वात् । न चाश्रयत्वस्याख्यातार्थतया भावनात्वे फलस्यापि तत्त्वात्तण्डुलग्रामादेः साक्षादेव फलविशेष्यत्वात्परंपरयत्याद्ययुक्तमिति वाच्यम् । वर्तमानत्वादीष्टसाधनत्वादिप्रार्थनादिव्यावृत्तये भावनापदस्याख्यातसामान्यवृत्तिविषयपरत्वेन व्याख्यातत्वात् । आश्रयत्वादौ लक्षणाया आख्यातसामान्यीयत्वेऽपि पचतीत्यादौ मुख्यार्थाबाधात्तात्पर्याभावान्न तद्बोधः । भविष्यत्सामीप्ये वर्तमानेत्याद्यानुशासनिकी लक्षणा तु न सार्वत्रिकीति प्राचामाशयः । इदं तु बोध्यम् । साक्षात्परंपरया भावनाविशेष्यत्वं । धात्वर्थादिसाधारणमत एव नव्यनये तत्त्याग इति ॥ ७ ॥
(मथु०) प्राचां मते दूषणाभिधानपूर्वक मतान्तरमाह-नव्यास्त्विति । भावना यनः । आदिपदात् व्यापारत्वविशिष्टपरिग्रहः । संख्यामात्रं वेति । चैत्रेण पच्यते इत्यादावित्यादिः । संबन्धस्तु निष्ठतारूपसंबन्धस्तु ।
Loading... Page Navigation 1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238