Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
९४
वादार्थसंग्रहः
[४ भागः
रन्वय इति प्राचां मतं दूषयति-इत्थश्चेति । कर्माख्यातस्थले फलस्यात्मनेपदार्थत्वे इत्यर्थः । फलस्यात्मनेपदार्थत्वाभावे फले भावनान्वय एव नास्ति क तद्विचारवार्तापीतीत्थं चेत्यस्य नानुपपत्तिरिति भावः । आख्यातेति । चैत्रेण पच्यते तण्डुल इत्यादौ चैत्रत्तिपाकभावनाप्रयोज्यफलशाली तण्डुल इत्यन्वय. स्वीकारे इत्यर्थः । न लभ्येतेति । तथाचानुभवविरोध इति भावः । ननु चैत्रवृत्तिभावनाविषयपाकजन्यफलशाली तण्डुल इत्याकारक आख्यातार्थभावनाविषयकः शाब्दबोधो वाच्य इत्यत आह-भावनेति । आख्यातार्थभावनेत्यर्थः । अन्वये अन्वयस्वीकारे । तिङपस्थापितेति काख्याते चैत्रस्तण्डुलं पचतीत्यादौ चैत्रस्तण्डुलकर्मकपाकानुकूलकृतिमानित्यन्वयबोधस्तत्र च धात्वर्थविशेषणकस्वार्थकृतिविशेष्यकान्वयबोधजनकत्वव्युत्पत्तिः क्लृप्ता सा च भग्ना स्यात् , यदि चैत्रेण पच्यते तण्डुल इत्यादौ आख्यातार्थकृतिविशेषणको धात्वर्थपाकविशेष्यकश्चैत्रवृत्तिभावनाविषयपाकजन्यफलशाली तण्डुल इत्याकारकान्वयबोधः स्वीक्रियत इत्यर्थः । ननु पचधातुसमभिव्याहृतक ख्यातजन्यकृत्युपस्थितेः कृतिविशेष्यक-पाकप्रकारकशाब्दत्वं पचधातुसमभिव्याहृतकर्माख्यातजन्यकृत्युपस्थितेश्च पाकविशेष्यक-कृतिप्रकारकशाब्दत्वं कार्यतावच्छेदकमिति विशेषत एव व्युत्पत्ती अङ्गीकार्ये तयोश्च न भङ्गः । सामान्यतश्च पचधातुसमभिव्याहृताख्यातजन्यकृत्युपस्थितित्वावच्छिन्नस्य न कृतिविशेष्यक-पाकप्रकारकशाब्दत्वं कार्यतावच्छेदकमुच्यते येन तद्विरोधः स्यादिति चेत् । न । उक्तकार्य-कारणभावद्वयकल्पनमपेक्ष्य लाघवेन सामान्यतः तादृशस्यैकस्यैव कार्य-कारणभावस्य कल्पनाया युक्तत्वात् । तथाच तादृशसामान्यकार्य-कारणभावबलेन चैत्रेण पच्यते तण्डुल इत्यादावपि कृतिविशेष्यक-पाकप्रकारक एकबोधः स्यादित्येव प्रकृते क्लप्तव्युत्पत्तिभङ्गप्रसङ्गपदार्थः । अयं च बोधः फलस्य क्रियाजन्यत्वालाभप्रसङ्गेन दृषित एवेति भावः ।। ___ नन्वेवं कर्माख्यातस्थले कृतिलाभ एव न स्यादिति तल्लाभाय स्वमतं दर्शयति-तस्मादिति । कर्मप्रत्ययस्थले आख्यातोपस्थाप्यभावनायामन्वयासंभवादित्यर्थः । कृत्यनभिधायकेति । चैत्रस्य पाक इत्यादिभावकृत्स्थले षष्ठ्यर्थकृतेर्जन्यतासंबन्धेन पाके अन्वयः, चैत्रेण पक्वस्तण्डुल इत्यादिकर्मकृत्स्थले तृतीयार्थकृतेर्जन्यतासंबन्धेन धात्वर्थपाकेऽन्वय इत्यर्थः । क्लप्तशक्तरिति । क्लूप्ता शक्तिर्यस्या इति बहुव्रीहिः । तथाच लाघवेन षष्ठी-तृतीयासाधारणसुप्त्वावच्छेदेन कृतिशक्तिकल्पने कर्माख्यातस्थलेऽपि सुप एव तृतीयातः कृतिलाभो भवि. ष्यतीति भावः । सुपस्थले च पचधातुसमभिव्याहृतसुप्जन्यकृत्युपस्थितः पाकविशेष्यक-कृतिप्रकारकशाब्दत्वमेव सामान्यतः कार्यतावच्छेदकमिति न तु गौरवं न वा तत्र तद्भङ्ग इत्यभिप्रायेणाह-सुबर्थकृतेश्चेति । ननु तथापि भावकर्मकृतेरेव कृतिशक्तिरस्तु विनिगमकाभावादिति चेत् । न । कर्तृ-कर्मणोः कृति
Loading... Page Navigation 1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238