Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text ________________
दकादेव प्रामाण्यस्यापि निणयोस्त्वति तदपि कथं स्वतो निर्णीतं स्यात्, निर्विशेषणं चेदर्थमाकट्यमर्थापत्युत्थापकं तीप्रमाणेऽपि प्रामायनिर्णायकार्थापत्युत्थापनापत्तिरर्थमाकट्यमात्रस्य तत्रापि सद्भावादितिध्येयं ॥ तद द्विविधं प्रत्यक्षंच परोक्षंचा स्पष्टं प्रत्यक्षा प्रबलतरज्ञानावरणवीर्यातराययोः क्षयोपशमात् क्षयादा स्पष्टताविशिष्टं वैशिष्टयास्पदीभूतं यत्तत्प्रत्यक्षं, स्पष्टत्वं चानुमानाद्याधिक्येन विशेपप्रकाशनं । तद् द्विविधं सांव्यवहारिकं पारमार्थिकं च । बाह्येन्द्रियादिसामग्रीसापेक्षत्वादपारमार्थिकमस्मदादिप्रत्यक्षं । परमार्थे| भवं पारमार्थिकं मुख्यमात्मसन्निधिमात्रापेक्षमवध्यादिप्रत्यक्षमिति। तत्राद्यमिन्द्रियनिमित्तमनिन्द्रियमित्तं च । इन्द्रियाणि चक्षु. रादीनि । तत्र चक्षुर्वानि प्राप्यकारीणीति ननु इन्द्रियज्ञाने मनोऽपि व्यापिपीति कथं न तेन व्यपदेशः, उच्यते इन्द्रियस्यासाधारणकारणत्वान्मनःपुनरनिन्द्रियज्ञानेऽपि व्याप्रियत इति साधारणं तद्, असाधारण्येन च व्यपदेशो दृश्यते यथा पयःपवनातपादिजन्यत्वेप्यङ्करस्य वीजेनैव व्यपदेशः शाल्यड्डरः कोद्रवाडुरोऽयमिति । अनिन्द्रियं मनोनिमित्तमिति । एतद्वितयमवग्रहावायधारणाभेदादेकैकशश्चतुर्विकल्पं । तत्र विषयविषयियोग्यदेशावस्थानानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाद्यमवान्तरसामान्याकारविशिष्टवस्तुग्रहणमवग्रहः । अवगृहीतार्थविशेषाकाङ्कणमीहा । ईहितविशेपनिर्णयोऽवायः । स एव दृढतमावस्थापन्नो धारणेति । कथंचिदभेदेपि परिणामविशेषादेषां व्यपदेशभेदः । क्रमोप्यमीपामयमेव तथैव संवेदनादेवंक्रमाविर्भूतनिजकर्मक्षयोपशमजन्यत्वाचान्यथा प्रमेयानवगतिप्रसङ्गो, न खल्व. टमवगृह्यते, न चाऽनवगृहीतं सन्दिह्यते, न चासंदिग्धमीह्यते, न चानीहितमवेयते, न चानवेतं धार्यते । कचित्क्रमस्यानुपलक्षणमेपामाशून्पादादुत्पलपत्रशतव्यतिभेदवादिति । पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षं। तद्विकलं सकलं च । असंपूर्णपदार्थपरिच्छे ।
Jain Education ellational
For Personal & Private Use Only
C
inelibrary.org
Loading... Page Navigation 1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138