Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 106
________________ किंचिदूनपूर्वकोटिपर्यंतं कथं तदनावे स्थातुं शक्यत इति विवदंति विवक्षाविचक्षणाः तदपि न नश्चेतसि समायाति । यतो यदि समग्रसामग्रीसनावेऽपि सप्तमगुणस्थाने स्तोककालत्वविवक्ष्या कवलाहारालावः कहप्यते तर्हि समानकदत्वात् पष्ठेऽपि गुणस्थाने तदलाव आपतितः। न च तत्र प्रमत्तत्वादाहारः सुसाधः घटकुटीन्यायेनास्मत्सिझान्तस्यैव श्रयणीयत्वापत्तेरिति पूर्वपदः । एवं प्राप्तेऽनिधीयते । यत्तावत्केवलिनां कवलाहारसाधकस्यानुमानस्यानकातिकत्वमुन्नावितं तन्मन्दं प्रधानध्यानविरहसहकृतत्वस्य हेतोर्विशेषणात् । न चाहारसंज्ञारूपकारणानावादेव सप्तमगुणस्थाने कवलाहाराजाव इति सयोगिकेवखिगुणस्थानेऽपि तदनावोऽन्युपगम्यतामन्यथाहारसंज्ञापि प्रतिपद्यतामिति वाच्यम् । एतस्य मनोरथमात्रत्वात् तथाहि-श्राहारसंशा किमाहारमात्रं प्रति कारणं कवलाहारमात्रं प्रति वा । नाद्यः केवलिनां लोमाहारस्याप्यनावापत्तः । द्वितीयेऽपि कवलाहारमानं प्रति आहारसंज्ञायाः कारणता किमन्वयव्यतिरेकगम्या विधिगम्या वा । नाद्यः यत्राहारसंझा तत्र कवलाहार इत्यन्वयव्याप्त्यसिद्धेः । “दस सन्ना सबजीवाणं" तिवचनादेकेन्धियादिष्वाहारसंज्ञायाः सत्वेऽपि कवताहाराजावात् । नापि द्वितीयः तथाविधविधेरजावात् तस्मादाहारसंझाया आहारानिलापमानं प्रत्येव कारणत्वम् । न चाभिलाषः खलु प्रार्थना सा च यदीदमहं प्रामोमि तदा जव्यमित्याद्यदरानुविधा । तथा चैकेन्झ्यिादिषु अक्षरज्ञानाजावन व्याप्त्यसिद्धिः । तेषामप्यव्यक्तादरवाजस्यानुशातत्वात् । तथा चागमः-“सबजीवाणंपियणं अरकरस्स अणंतमो जागो निच्चुग्यामि चिसो विश्र जश् श्रावरेजा तेणं जीवो अजीवत्तणं पावेजा" इति नंदीसूत्र । १ संज्ञायतेऽभिलष्यत आहारादिकमनया सा संशा. Jain Education International For Personal & Private Use Only Jnww.jairiibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138