Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text ________________
| व्यपदेश्य तानईत्वात् परीषहशब्दव्यपदेशस्य तु तस्य कवसाहारचिकित्सामंतरेण शरीरबलापचायकत्वस्व सुप्रसिद्धत्वात् । न च जगवतामनन्तवीर्यत्वेनेदं दूषणमसंभवीति वाच्यम् बलं शारीरं स्थाम वीर्ये चान्तरः शक्तिविशेष इति तयोर्जिन - त्वात् । तस्माकिनानां कुत्परीषद विजयोऽपि कवलाहारं सिद्धांतयत्येवेति ॥ १३ ॥ श्रचैतस्यार्याघयेन दिगंबर कडिपतवि| कल्पयनिराकरणेनाप्रयोजकत्वशंकां निरस्यति
किं रागद्दान्य तिशयो यथा तथा नैषु मुक्त्यजावस्य । आहारकथामात्रात् कथं च साधोः प्रमत्तत्वम् ॥ १४ ॥ वेद्योदयेऽपि तौल्यास चिकथायाश्च मोहजनकत्वात्। प्रतिषेद्धव्य इति लपन्नुपासकाध्ययनटी काकृत् ॥ १५
॥ युग्मम् ॥
टीका- एषु केवलिषु यथा रागहान्यतिशयो रागाजावस्य परमप्रकर्ष आख्यायते तथा नुक्त्यजावस्य कवसाहाराजावस्यातिशय इति शेषः किं नाख्यायते । यदि केवलिनि रागाजावातिशयोऽन्युपगम्यते तर्हि नुक्त्यजावातिशयोऽप्यन्युपगम्यतां समानकक्षत्वादित्यर्थः । चः पुनरर्थे । साधोरप्रमत्तस्येति समभिव्याहारगम्यम् । श्राहारकथामात्रात् प्रमत्तत्वं कथं भवतीत्यवयवार्थः । जावार्थस्त्वयम् यथा कश्चित् पुरुषस्तीव्ररागस्तदपेक्षया कश्चिन्मन्दरागः कश्चित्पुनर्मन्दतमराग | इति विपक्षभावनावश प्रागादीनां हान्यतिशयदर्शनात् परमप्रकर्षः केवलिनि प्रसिद्धस्तथा जोजनाभावपरमप्रकर्षोऽपि तत्र किं न स्यात् तनावनातो जोजनादावपि हान्यतिशयदर्शनाविशेषात् । तथा हि-एकस्मिन् दिने योऽनेकवारं भुंक्ते विपक्ष
Jain Educatinational
For Personal & Private Use Only
nelibrary.org
Loading... Page Navigation 1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138