Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 110
________________ कतकाजावाच्चाप्रयोजकानि । यदि च प्रतिबंधकानावसहकृतसकलकारणसमवधानेऽपि नावरूपशुक्लखेश्यावत्त्वेन कवताहाराजावः साध्यः तर्हि संयतत्वेन हेतुना प्रमत्तगुणस्थानवर्तिनामपि तदलावः साध्यतां सलोमा मंडूकश्चतुष्पात्त्वे सत्युप्लुत्य गमनात् मृगवत् । अलोमा वा हरिणः चतुष्पात्त्वे सत्युत्प्लुत्य गमनात् मंडूकवदित्यादिहेतूनां च प्रामाण्यमन्युपगम्यतामिति बलवामाएपरिच्चिन्नः केवलिनां कवलाहारः सुव्यवस्थित इति ॥१३॥ अथ कवखाहारसाधकप्रमाणं प्रमाणांतरेण संवादयति| कुदादयः केवखिनामेकादश परीषहाः । वेदनीयोदयोद्भूताः कवलाहारसाक्षिणः ॥ १३॥ टीका-अक्षरार्थः स्पष्ट एव । जावार्थस्त्वयम्-सयोगिकेवलिगुणस्थानवर्तिनां कुत्पिपासाशीतोष्णदंशचर्यावधमलशय्यारोगतृणस्पर्शलदाणा एकादश परीषहा जवंति । यदागमः-“एगविहबंधगस्स णं ते सजोगिनवत्यकेवखिस्स का परीसहा पणत्ता । गोयमा एक्कारस परीसहा पणत्ता नव पुण वेदंतित्ति । तथा "वेयणिकोणं जंते कम्मे का परीसहा समोअरंति । गोयमा एक्कारस परीसहा समोअरंति पंचेव आणुपुबी चरिया सिङ्गा तहे व रोगे य । तणफास जसमेव य एक्कारसवयणिजमिति" जगवत्याम् । तथा-"बावीसं बादरसंपराय चलदसय सुहुमरायमि । उनमत्यवीयरागे चउदस एकारस जिमि ॥ १॥ “अस्या अर्थः धाविंशतिरपिशब्दस्य खुप्तनिर्दिष्टत्वात् घाविंशतिरपि परीषहा बादरसंपरायनाम्नि गुणस्थानके । कोऽर्थः निवृत्तिबादरसंपरायं नवमगुणस्थानं यावत्सर्वेऽपि परीषदाः संजवतीति । तथा चतुर्दश च शब्दस्यैव Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138