Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 115
________________ अध्यात्मि. 13 धर्म प्ररूपयन्तः स्वयं च विडिकाकर्मम्वादीन्यन्यतीथिकचिहानि दधाना रकानि च वासांसि वसाना वृयव महानपरीश. तिबिरुदं विबयंतो मातुः पितुः प्रसवमिवैवंविधादपि स्वधर्मात् सजतिफलमजितपंतस्ते जगचनखंपटाः कदाग्रहग्रहिला एवेत्युक्तं जवति । तत्तस्मात् कारणात् केवखिनां कववाहारं प्रति विप्रतिपद्यमाना इति शेषः । एवं पूर्वोक्तानियुक्तितिः प्रतिषेधब्यास्तिरस्करणीयाः तदर्थमेतत्स्थलमस्मानिः कृतमिति भावः । कथंजूतास्ते परंपरापराघातसंजातमतिविप्लवाः परंपरायाः पराघात चन्दस्तेन संजातो मतेर्बुधेर्विप्लवो नमो येषां ते तथोक्ताः । श्रयं जावः येषां मते सिद्धान्तः प्रमाणं तः परिपाटीप्रामाण्यं प्रथमत एवान्युपगन्तव्यं सिद्धान्तप्रामाण्यस्यापि तत्रामाण्याधीनत्वात् अन्यथात्मागमानन्तरागमयोर्गणधरतहिष्यांतत्वेन मौनशरण एव नग्नाटः स्यात् । तत्र च श्रीसुधर्मस्वामिनः प्रारज्य श्रीविजयदेवसूरिश्रीविजयसिंहसूरिनिः सांप्रतमखंकृतैवेयमचिन्नेत्यंगीकर्तव्यम् । अन्येषां तु शिवजूत्यादेः संमूर्वितत्वेन तत्परिपाट्याचिन्नत्वानावात् । तथा हि-इहैव जरतक्षेत्रे रथवीरपुरं नाम नगरम् । तद्वहिश्च दीपसाराजिधानमुद्यानं तत्रार्यकृष्णनामानः सूरयः समागताः । तस्मिंश्च नगरे सहस्रमझो राजसेवकः । स च राजप्रसादादिलासान् कुर्वन्नगरमध्ये पर्यटति रात्रेश्च प्रहरषयेऽतिक्रांते गृहमागवति । तदेतदीया नार्या तन्मातरं प्रति जणति स्म । “निर्वेदिताहं त्वत्पुत्रेण । न खड्वेष रात्रौ वेवायां कदाचिदप्यागछति तत उजागरकेण बुजुक्ष्या च बाध्यमाना प्रतिदिनं तिष्ठामि ।" ततस्तया प्रोक्तं "वत्स यद्येवं । तर्हि त्वमद्य स्वपिहि । स्वयमेवाहं जागरिष्यामि । ततो वध्वा तथैव कृतम् । तस्यास्तु जाग्रत्वा रात्रिप्रहरपयेऽतिक्रांती ॥३८॥ शिवजूतिना समागत्योक्तं "घारमुद्घाटयेति" ततश्च कोपाकुखया तया चणितं “रे पुशील!श्रस्यां वेलायां यत्र धार १बन्यथासंगमेतिप्रती। Jain Educati o nal For Personal & Private Use Only V elibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138