Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text ________________
परीक्षा.
अध्यात्मि. नावनावशात् स एव पुनरेकवारं सुंक्त कश्चित्पुनरेकदिनाघन्तरितजोजनः श्रन्यः पुनः पक्षमाससंवत्सराचंतरितजोजन ।
इति । तथा अप्रमत्तो हि साधुराहारकथामात्रेणापि प्रमत्तो जवति, तुंजाना श्रपि केवलिनो न तथेति महच्चित्रम्, यत्कश्रामात्रमंव प्रत्यवायकारणं तपनोगे पुनः किं निगाद्यमिति ॥१४॥ अथेतन्निरस्यति-वेद्येति । इति जहपन पूर्वोक्तविकटपध्यमविचारपूर्वकमुपन्यस्यन् समंतजजोपास्योपासकाध्ययनस्य टीकाकारः प्रजाचं संज्ञको दिगंबरः प्रतिषेधव्यस्तिरस्करणीयः तत्परिकट्रिपतस्य विकहपयस्याकिंचित्करत्वादित्यर्थः। तत्र हेतुघयमाह-वेद्येति । श्राद्यविकटपस्य केवलिनि तुक्त्यनावपरमप्रकान्युपगमे वेदनीयोदयानावपरमप्रकर्षस्यापि प्रसंगात् । श्राहारकथायाश्च मोहजनकत्वादेव प्रमादहतुत्वान्युपगमादित्यवयवार्थः । लावार्थस्त्वयम्-यत्तावयुक्तं रागहानिपरमप्रकर्षदर्शनानुत्यनावपरमप्रकर्षोऽपि
कंवलिनां सिध्यतीति तदस्मत्प्रतिबंदीपचंममुजरप्रहारजर्जरितं स्पंदितुमपि न शक्नोति । यत एकस्य वेदनीयोदयस्तीव्रत• रस्तदपेक्ष्या कस्यचिन्मन्दोऽपरस्य पुनर्मन्दतम इति विपक्षनावनावशाघेदनीयोदयाजावातिशयदर्शनात् केवलिनि तदनाव
परमप्रकष सिजेरप्यापत्तेः । न च वाच्यं वेदनीयोदयस्याष्टादशदोषानन्तर्जावात्तदनावपरमप्रकर्षसाधनमयौक्तिकम् । कुत्पिपासयोश्चाष्टादशदोषान्तनूतत्वात् रागहानिवत्तदनावपरमप्रकर्ष सिधौ नुक्त्यजावस्तु संजवत्येव । तथा चानुपदमेव व्याख्यातम् । "कुत्पिपासाजरातंकजन्मान्तकलयस्मयाः। न रागषमोहाश्च यस्याप्तः स प्रकीर्त्यते ॥१॥ अस्यार्थः-कुच्च बुनुक्षा, पिपासा च तृष्णा, जरा च वृक्षत्वं, आतंकश्च व्याधिः, जन्म च कर्मवशाच्चतुर्गतिषूपत्तिः, अन्तकश्च मृत्युः, जयंचेहपरलोकादात्रगुप्तिमरणवेदनाकस्मिकलक्षणं, स्मयश्च जातिकुलादिदर्पः, रागषमोहाः प्रसिझाः। चशब्दाच्चिन्तारतिनि
Jain Educat
i onal
For Personal & Private Use Only
S
helibrary.org
Loading... Page Navigation 1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138