Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 116
________________ मुद्घाटितं जवति तत्र गह।" ततश्च सोऽपि कोपाहंकारप्रेरितो निगतः । पर्यटताच तेनोद्घाटितधारः साधूपाश्रयो । दृष्टः । तत्र च तेन साधवः काखग्रहणं कुर्वन्तो वंदित्वा व्रतग्रहणं याचिताः । तैश्च मात्रादिजिरननुज्ञातोऽयमिति कृत्वा व्रतं न दत्तं ततः खेलमनकापक्षां गृहीत्वा स्वयमेव सोचमकरोत् । साधवश्च लिंगं समर्पयामासुः सर्वेऽपि च ते साधवोबन्यत्र विहताः। कालांतरेण पुनरपि तत्रागताः । राज्ञा च शिवजूतये कंबलरत्नमर्पितं गुरुनिश्च शिवजूर्ति प्रत्युक्तं “साधू नामध्वादिष्वनर्थसार्थनिबंधनं किमर्थमेतहीतमिति" । ततस्तेन गुर्वाज्ञामनादृत्यापि मूया प्रचन्नतया तध्धृितम् । प्रत्यहं पाच तदयं संजासयति न च कस्यचिदने प्रदर्शयति । ततश्च “मूर्वितोऽयमिति" गुरुजिरवगत्य तमनापृष्ठाचैव तत्कंबखर विदार्य साधूनां प्रोजनकानि कृतानि । सोऽप्यवगतव्यतिकरः प्रचन्नकषायकलुषितहृदयस्तिष्ठति । एकदा च सुरयो जिनकहिपकान वर्णयति । तथा हि-"जिणकप्पिश्रा य 5विहा पाणीपाया पमिग्गहधरा य । पाउरणमपाजरणा किक्का ते नवे सुविहा ॥ १॥ युग ति चनक्क पणगं नव दस कारसेव बारसगं । एए अ विगप्पा जिणकप्पे इंति उबहिस्स ॥३॥ इत्यादि । तदेतन्निशम्य शिवजूतिरुवाच-"हन्त यद्येवं तर्हि किमिदानीमतावानुपधिः परिगृह्यते स एव जिनकपः किं नाभियते" । गुरुजिरुक्तं-"जंबूस्वामिनि व्युचिन्नोऽसौ सांप्रतं तथाविधसंहननाद्यनावात्कर्तुं न शक्यते"। ततः शिवजूतिरखपत्-"मयि जाग्रति कयमयं व्युविद्यते नन्वहमेव तं करिष्यामि । परलोकार्थिना हि स एव निष्परिग्रहो जिनकट्पोऽङ्गीकार्यः किमनेन मू दिदोषहेतुना परिग्रहेणेति ।" सूरिनिरुक्तं-"धर्मोपकरणमेवैतन्न तु परिग्रहः । तथा-"जन्तवो बहवः सौन्त उदृश्या मांसचक्षुषाम् । तेन्यः स्मृतं दयार्थ तु रजोहरणधारणम् ॥१॥आसने शयने स्थाने निदेपे ग्रहणे Jain Educa t ional For Personal & Private Use Only 1. elibrary.org

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138