Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 117
________________ परता. माप कुतो भवेत् । यः पुनरतिवादणं युक्तं यः स्यानिन स्व प्रजागृह्यते एवं वस्त्रादिधारण ध्यात्मि. तथा । गात्रसंकुचने चेष्टं तेन पूर्व प्रमार्जनम् ॥२॥" तथा च-"सन्ति संपातिमाः सत्वाः सूदमाश्च न्यापिनोऽपरे । तेषांक रक्षानिमित्तं च विज्ञेया मुखवत्रिका ॥१॥किंच-नवन्ति जन्तवो यस्मादपपानेषु केषुचित् । तस्मात्तेषां परीक्षार्थ पात्र1 ॥ ग्रहणमिप्यते ॥ १॥ अपरं च-सम्यक्त्वज्ञानशीखानि तपश्चेतीह सिक्ष्ये । तेषामुपग्रहार्थाय स्मृतं चीवरधारणम् ॥१॥ शीतवातातपैदशेमशकैश्चापि खेदितः । मा सम्यक्त्वादिषु ध्यान न सम्यक संविधास्यति ॥२॥ तथा वस्त्राजावे शीतातपदंशमशकादिपीमाव्याकुखितस्याग्निसेवादिानसंचवे संयमविराधना स्यात् । तथा पात्राजावे बाखरखानादीनां वैयावृत्यमपि कुतो जवेत् । यः पुनरतिसहिष्णुतया एतदन्तरेणापि न धर्मबाधकस्तस्य नैतदस्ति । तथा चाह-'य एतान् वर्जयद्दोषान् धर्मोपकरणाहते । तस्य त्वग्रहणं युक्तं यः स्याबिन इव प्रनुः॥१॥ स च प्रथमसंहनन एव न चेदानीं तदस्तीति कारणालावात्कार्यस्याप्यन्नावः तस्माद्यथा संयमोपग्रहार्थ जैक्षादिकं गृह्यते एवं वस्त्रादिधारणमप्युचितमेवे" त्यादियुक्त्या प्रज्ञाप्यमानोऽप्यसौ तथाविधकषायमोहनीयकर्मोदयान्न स्वकदाग्रहान्यवर्तत किंतु चीवरादिकं त्यक्त्वा निर्गतः। ततश्च बहिरुद्याने स्थितस्य तस्य वंदनार्थमुत्तरानाम्नी जगिनी समागता । सा च तथाविधं स्वं ज्ञातरमवलोक्य स्वयमपि चीवराणि त्यक्तवती । ततो जिदार्थ नगरमध्ये प्रविष्टा सा गणिकयाऽवलोकिता । तत “एवंविधामपि बीजत्सामिमां दृष्ट्वा नागरिकलोको मास्मासु विरंसीदिति” विचिंत्य तया परिधापितासौ । तत एष व्यतिकरोऽनया शिवजूतये निवेपदितस्ततोऽनेन “विवस्त्रा योषिनितरां बीजत्सा जवतीति" विचिंत्य तां प्रत्युक्तम्-“इत्यमेव त्वं तिष्ठ एतघस्त्रं त्वया न त्यक्तव्यं, देवतया हि तवेदं प्रदत्तमिति” । ततः शिवजूतिना कौंमिन्यकौट्टवीरौ दीक्षितौ तान्यामाचार्यशिष्यवणा JainEducade For Personal & Private Use Only helibrary.org

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138