Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text ________________
प्रध्यात्मि.
॥ ३५ ॥
Jain Educati
यः
विहृत्यान्तर्मुहूर्तशेषे योग निरोधं करोति ततोऽयोगित्वमलेश्यत्वं च प्राप्नोति श्रतोऽवगम्यते योगपरिणामो खेश्येति । स पुनयोगः शरीरनामकर्मपरिणतिविशेषः । यस्मात्तम् - "कर्म हि कार्मणस्य कार्यमन्येषां च शरीराणां कारणमिति” । तस्माददारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः तथैौदारिकवै क्रियाहारकशरीरव्यापाराहृतवाद्रव्य| समूह साचिव्याजी व व्यापारो यः स वाग्योगः तथैवौदारिकादिशरीरव्यापाराहृतमनोऽव्यसमूहसाचिव्याजीवव्यापारो स मनोयोग इति । ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव लेश्यापीति प्रज्ञापनावृत्तिकृतः । | एतन्मतमाश्रित्यैव च देवेन्द्रसूरि निरौदयिकजावत्रयं त्रयोदशगुणस्थान उपन्यस्तम् । अन्ये तु कर्मनिष्पंदो लेश्याः कर्म| स्थितिहेतुत्वात् । यथोक्तम् - "ताः कृष्णनीलकापोततैजसी पद्मशुक्लनामानः श्लेष इव वर्णबंधस्य कर्मबंधस्थितिविधात्र्य इति" । योगपरिणामत्वे तु लेश्यानां “जोगा पयम्पिएसं विति श्रणुभागं कसायतो कुणतित्ति” वचनात् प्रकृतिप्रदेशबंधहे| तुत्वमेव स्यात् न तु कर्मस्थितिबंधहेतुत्वम् कर्मनिष्पंदरूपत्वे तु यावत्कपायोदयस्तावन्निष्पदस्यापि सनावात् कर्म स्थितिहेतुत्वम पि युज्यत एव। अत एवोपशांतही एमोहयोः कर्मबंधसङ्गावेऽपि न स्थितिसंजवः। यदुक्तम्- "तं पढमसमए व बीयसमये वैश्यं तममए निक्रिांति" आह यदि कर्म निष्पंदो लेश्यास्तदा समुचिन्न क्रियशुक्लध्यानं ध्यायतः कर्मचतुष्टयसनावेन निष्पंद संजवेन | कथं न लेश्यासनावः । उच्यते- नायं नियमो यत निप्पंदवतो निष्पदेन सदा जाव्यम्। कदाचिन्निष्पंदवत्स्वपि वस्तुषु तथाविधाविस्थायां तदजावदर्शनात्तन्मते च केवलिनां प्रव्यलेश्या चिंतैव । अपरे त्वादुः - कार्मणशरीरवत्पृथगेव कर्माष्टकात् कर्मवर्गणानि ! ष्यन्नानि कर्मखेश्याव्याशी त्याध्यात्मिकैः कवखाहाराजावसाधनार्थमुपन्यस्तान्यनुमानानि संदिग्धासिद्धानि विपरीतबाध
tional
For Personal & Private Use Only
परीक्षा.
॥३५॥
helibrary.org
Loading... Page Navigation 1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138