Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text ________________
नावानां सन्नावे च शुक्लखेश्यावत्त्वं संप्रतिपन्नं कवखाहारित्वं चापीति । तदेतदेवानुमानं विशिष्टं खेश्यांतरासहचरितत्वेनेति शेषः असिद्धमित्यर्थः । यतो येषां मते योगपरिणामो खेश्या तन्मते विधिकोटिः येषां च मते कषायनिष्पंदो खेश्या तन्मत। निषेधकोटिरिति । अलेश्यत्वं च केवलिनो न कवताहारिणः अलेश्यत्वादित्यनुमानं त्वप्रयोजकं लोमाहाराजावस्यापि साधकत्वादिति । संदिग्धासिञ्चत्वं च दूषणं पदषयेऽप्यवतरतीति बोध्यमित्यवयवार्थः । व्यासार्थस्त्वयम्-औदयिकलावस्य तावदेकविंशतिर्नेदाः "श्रन्नाणमसिद्धत्ता संजम खेसा कसाय गइ वेया । मिचं तुरिएत्ति” वचनात्तत्र त्रयोदशगुणस्थान है। मनुजगतिशुकलेश्या सिम्घत्वरूपास्त्रयो नावाः प्राप्यते । तथा च देवेन्सूरयः-"चनगयाई गवीस मिति साणे य इंति वीसं. च । मित्रेण विणा मीसे गुणिसमन्नाणविरहेण ॥१॥ एसेव अविरयंमि, सुरनारगग विउंग देसे । सत्तरस दुति ते चिय तिरिगए संजमानावा ॥२॥ पन्नरस पमत्तंमि अपमत्ते आश्वेसतिगविरहे । ते चित्र बारससुक्केगलेसन दस अपुवंमि ॥३॥ एवं अनियट्टिमि वि सुहुमे संजलण लोजमणू अंति अंतिमलेसअसिझत्तनाव जाण चल जावा ॥४॥ संजर एखोजविरहा नवसंतरकीएकेवलीण तिगं । खेसालावा जाणसु अजोगिणो जावयुगमेवेति" ॥ ५॥ पम-11 शीतिके । तथा शुजलेश्यासनावेऽपि कवलाहारः कथं संगचते । यतो निरालंबनधर्मध्यानसनावऽपि नायमिष्यत इति । अत्र सिधान्तयामः-ध्यानं तावत् परमैकाग्रतारूपं विरुध्यतां नाम कवलाहारेण । खेश्या तु योगपरिणतिरूपा कवलाहारेण कथं विरुध्यते प्रत्युताविरुदैव । अन्यथा प्रमत्तगुणस्थानवर्तिनोऽप्याहारो न स्यात् खेश्यान्तरासहचरितायास्तस्यास्तपिरोधित्वे सप्तमगुणस्थानेऽप्याहारः स्यात् । कथं पुनर्योगपरिणामो लेश्या यस्मात्सयोगिकंवलिशुक्लेश्यापरिणामेन
१ एतेन साध्यासत्त्वं दर्शितम् ।
For Personal & Private Use Only
Inelbrary.org
Loading... Page Navigation 1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138