Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 104
________________ मम् । ध्यातुं प्रक्रमते साधुराद्यसंहननान्वितः॥१॥" आपकसाधुस्तत्राष्टमे गुणस्थाने शुक्लनामकं प्रधानध्यानमादिमं प्रथम, पृथक्त्ववितर्कसप्रवीचारलक्षणं वक्ष्यमाणं ध्यातुं प्रक्रमते कथंजूतः साधुराद्यसंहननान्वितो वज्रपंजनाराचनामकप्रथमसंहननयुक्त इति गुणस्थानक्रमारोहे । तस्मादाध्यात्मिकानिमते परमौदारिकत्वे निरस्ते केवलिनां शरीरं कवलाहारमपक्ष्यैव स्थातुं शक्नोति नान्यथा, प्रमाणं चात्र लगवद्देहस्थितिः कवलाहारपूर्विका, जगवद्देहस्थितित्वात् , बद्मस्थावचिन्नजगवद्दहस्थितिवदिति न च उद्मस्थावस्थाकृतकवखाहारेण सिझसाधनं उद्मस्थसंयतत्वावछिन्नदेहस्थितेरपि गृहस्थावस्थाकृतकवलाहारेणैव कवलाहारपूर्वकत्वप्रसंगात् । न च घातिकर्मसहकृतत्वमुपाधिः, देवानां देहस्थितेर्घातिकमसहकृतत्वेऽपि कवलाहारकत्वाजावेन साध्यसमव्याप्तत्वाजावात् । एतेन जगवतो देह स्थितिराहारपूर्विका देहस्थितित्वात् अस्मदादिदेह स्थितिवअदित्यनेनाहारमात्रपूर्वकत्वसाधने कर्मनोकर्माहारान्युपगमात् सिसाधनं कवलाहारपूर्वकत्वसाधने च देवदहस्थित्यादिना| व्यनिचारः। अथ मनुष्यदेहस्थितित्वादस्मदादिवत् सा तत्पूर्विकेष्यते तर्हि तघदेव सर्वदा निःस्वेदत्वाद्यन्नावः म्यात् । अस्मदादावनुपलब्धस्यापि तदतिशयस्य तत्र संजवे नुक्त्यनावलक्षणोऽप्यतिशयः किं न स्यादित्यादिग्रंथमनिलपन्नुपासकाध्ययनटीकाकृद्दिगंबरमिनः पराकृतः विपरीतबाधकतर्कसहकृतेन प्रकृतानुमानेनैव साध्यसिधौ प्रतिबंदीग्रहणस्याकिंचित्करत्वा-31 तातथा यथा तीर्थकृतां निःस्वेदत्वातिशयःसार्वदिक एवं नुक्त्यजावातिशयस्यापि सार्वदिकत्वापत्तेयूकापरिजवजयात् परिधानं मुञ्चत इव नग्नाटस्य त्रपापि किं न बाधत इति निर्दूषणानुमानसिद्धिः केवलिनां कवलाहारः प्रामाणिक एवेति ॥१०॥ श्रथ कववाहारप्रतिबंधकपतिबंदी निरस्यति Jain Educatidindeanas For Personal & Private Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138