Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 103
________________ परीक्षा. ॥३२॥ गोक्षीरधाराधवले इत्ययमतिशयः केवलज्ञानोत्पत्त्यनंतरं जवति न वा । श्राद्ये केवलिनां शरीरं निर्धातुकमिति पदः काकनाशं पलायित इत्यात्मीय एव बाणो जवन्तं प्रहरति । वितीये तु चतुस्त्रिंशदतिशयवत्त्वानुपपत्तिः। किं च यया रसीजूतमाहारं रसासृङ्मांसमेदोऽस्थिमजशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः सा तु तेषामपि विद्यत एवेति सिई तेषां शरीरस्य धातूपष्टब्धत्वम् । न च देवानामपि शरीरस्य तथात्वापत्तिः, शरीरपर्याप्तिवैचित्र्यात् । किं च गझस्थ्येऽपि तेषां शरीरं निर्धातुकं धातूपष्टब्धं वा । श्राद्योऽनन्युपगमःस्थः । द्वितीयेऽपि किं घातिकमणामपगमात्तपामपगमः कारणान्तराधा । नाद्य उछासगत्यादीनामप्युब्वेदापत्तेः । न च गत्युच्छेदोऽस्माकं मत एवेति वाच्यम् । शुजविहायोगत्यशुनविहायोगत्योरुदयसमर्थने वैयव्यापातात्, उर्गतिकूपपातात्तु तवैव शुजगत्युच्छेदः। न द्वितीयस्तदनिवचनात् । कश्चित्तु-"समत्तंतिमसंघयण तिअगले बिसत्तरि अपुबे" इति वचनादन्तिमसंहननत्रिकप्रायोग्यानामस्थ्यादीनामष्टमगुणस्थानेऽपगमः । तथा-"रिसहनाराय ग अंतो" इति वचनावादशमगुणस्थाने वज्रर्षजनाराचवर्जशपसंहननघयप्रायोग्यानामस्थ्यादीनामपगम इति पंचसंहननप्रायोग्यानामस्थ्यादीनामपगमात् केवलिशरीरस्य परमौदारिकत्वं मन्यते, स तावन्मूर्खचक्रचक्रवर्ती, यतो यद्येकस्यैव शरीरे षट् संहननानि नवेयुस्तर्हि तस्य वाचाटस्य वचनमवकाशं खन्नत । यत्तु अष्टमगुणस्थाने त्रयाणां संहननानामनुदय उक्तः, घादशे च गुणस्थाने संहननघयस्य । तेन तु प्रथमसंहननत्रयणैवोपशमणिरारुह्यते । पकश्रेणिस्तु प्रथमसंहननेनैवेति सूचयाञ्चक्रुराचार्याः । तथा चोक्तम्-“पूर्वज्ञः शुधिमान् युक्तो ह्याद्यैः संहननैस्त्रिनिः। संध्यायन्नाद्यशुक्लांशं स्वां श्रेणी शमकः श्रयेत् ॥१॥" तश्रा-"तत्राष्टमे गुणस्थाने शुक्सम्यानमादि 12. Jain Educat i on For Personal & Private Use Only h ainelibrary.org

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138