Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text ________________
अध्यात्मि.
1:22 11
Jain Educatio
जकत्वाच्च । विपर्यये त्विदं प्रमाणम् - श्रदारिकशरीरवृद्धिः सार्वश्यसमानाधिकरणा चौदा रिकशरीरविपाकिधर्मत्वात् । न च परमोदारिकत्वमुपाधिः सार्वश्यसमानाधिकरणे गतिस्थिति निषद्यादौ तदजावात् । सार्वइयं चात्र तथाविधसयोगिकेवलित्वात्र| चिन्नं विवक्षितमतो न कश्चिद्दोषः । किंच नववर्षादारभ्य पूर्वकोटिपर्यन्तं यदि केवलिनां शरीरं न वर्धेत तर्हि ते सर्वदा शैशवावस्था एव जवेयुरिति व्यवहारादपि किं न विनेति जवान् । ननु केयं रीतिर्यदलौकिक विचारे वृथैव लौकिकव्यव | हारबाधः करूप्यत इति चंडांतोऽसि "पुलैरेव पुजलोपचय" इति वचनात्तथाविधकवलाहारपुजतैरेव केवलिनां शरीरवृ| धिः संजयतीति सकल सैद्धान्तिकसंमतत्वादेत विचारस्य । यदप्यौदा रिकल कार्यविरोधः प्रोनावितस्तदप्यविचारितकूप| पतनकरूपं यतो यदि परमादारिकं वदप्यौदा रिकशरीरं सार्वइयेन विरोधमधिरोहेत्तर्हि बालकौमाराद्यवस्थाःस्थं तवापि शरीरं तावकज्ञानेन सार्धं विरुध्येतेत्यहोवैदग्ध्यविलसितमायुष्मतः । तस्मादौदा रिकशरीरं न सार्वयविरुद्धम् परमौ | दारिकानन्यत्वात्तथाविधौदा रिकनामकर्मजन्यत्वप्रतियोगिकान्योऽन्यानावानाधारत्वादित्यर्थः । न चैतदसिद्धम् अन्यथा काय सप्तकत्वापत्तिप्रमुखानेकदूषणप्रसंगादिति श्लोकघ्यार्थः ॥ ८-९ ॥ कवलाहाराजावसाधनतया कल्पितं तदभिमतं | परमादारिकत्वं निराकरोति
पर मौदा रिकांगानां सप्तधातुविवर्जितः । जुक्तिं नापेक्षते कायस्तदसंजवबाधितः ॥ १० ॥ टीका - परमौदा रिकशरीरवतां सयोगिकेवलिनां सप्तधातुरहितः कायो जुक्किं कवताहारं नापेक्षते । कवलाहारेण हि धातूपचयः कार्यः स तु केवलिशरीरस्य धातुरहितत्वादेवासिद्धः । ततश्च कथं तेषां कबलाहारान्युपगमः प्रामाणिकः ।
For Personal & Private Use Only
परीक्षा.
#3211
1 Inelibrary.org
Loading... Page Navigation 1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138