Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
न खलु गगनारविन्दस्य प्रसिधुमरीकातिशायि सौरन्यमनुमिमीति विचारचतुरा इति परेषामाशयस्तन्निरस्यति-तदिति। तत्पूर्वोक्तं पूर्वपदवचनं केवलिनां शरीरस्य सप्तधातुरहितत्वासिझरेवाप्रामाणिकमिति समासार्थः । व्यासार्थस्त्वयम्-औदारिकशरीरं ! औदारिकोपांगं २ अस्थिरनामा ३ शुननाम ४ शुनविहायोगत्य ५ शुनविहायोगती ६ प्रत्येक ७ स्थिर
शुलनामानि ए समचतुरस्रसंस्थानं १० न्यग्रोधसंस्थानं ११ सादिसंस्थानं १२ वामनसंस्थानं १३ कुजसंस्थानं १४ ९मसंस्थानं १५ अगुरुवघुनाम १६ उबासनाम १७ उपघातनाम १८ वर्ण १ए गंध २० रस २१ स्पर्श २२ नामानि ५३ निमा
नाम २४ तैजस २५ कामणे २६प्रथमसंहननं २७ दु:स्वरनाम २७ सुस्वरनाम शए सुजगनाम ३० यशोनाम३१ श्रादेयनाम ३५ त्रस ३३ बादर ३४ पर्याप्तनामानि ३५ पंचेन्धियजातिः३६ मनुजगतिः३७ जिननाम ३० सातावेदनीयं ३ए असातावेदनीयं ४० मनुजायुः ४१ उच्चैगोत्र ४५ मित्येता चित्वारिंशत्प्रकृतयः केवलिनामुदयमाश्रित्य प्राप्यन्ते । तत्र झपनप
कीलिकामकटबंधकृतोऽस्थ्नां दृढरचनाविशेषो वज्रपननाराचसंहननं तत्सनावे च केवलिनां शरीरं कथं धातुवर्जितमिति *वक्तुं पायते । अथ मतं तदलावऽपि केवदिनां तकनकप्रकृतरेवोदयः प्रतिपादित इति तदप्यज्ञानविलसितं तस्यास्तहिपाकवेद्यत्वात् । अन्यथादारिकशरीरमपि किं नापह्नोति नवान् तत्रापि पूर्वोक्तयुक्तेरवतारात् । किं च केपांचिन्मते सप्त धातवः अपरेषां च मते दश धातव इति । तथा चाहुः श्रीहेमसूरयः स्वोपइयोगशास्त्रे-रसासृङमांसमेदोऽस्थिमजाशुक्राणि धातवः । सप्तव दश चैकेषां रोमत्वक्स्नायुजिः सह ॥१॥इति । तत्र चान्यतरनिषेधे विनिगमकाजावाकुनयप्रामाण्यस्वीकारे त्वक्स्नायूनामप्यनाव श्रापद्यत इत्यौदारिकशरीरस्यापि दत्तो जसाञ्जलिः । किं च जगवतां रुधिरामिष
For Personal & Private Use Only
Jain Education Interational
www.jainelibrary.org