Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 65
________________ मद्यशो वि. 112310 Jain Educa | एनं केचित् समापत्तिं वदंत्यन्ये ध्रुवं पदम् ॥ प्रशान्तवाहितामन्ये विसजागरूयं परे ॥ १५ ॥ चर्मचक्षुर्च्छतः सर्वे देवाचाविधिचक्षुषः ॥ सर्वतश्चषः सिया योगिनः शास्त्रचक्षुषः ॥ १६ ॥ परीते कषछेदतापैः स्वर्ण यथा जनाः ॥ शास्त्रेऽपि वर्णिकाशुद्धिं परीक्षंतां तथा बुधाः ॥ १७ ॥ विधयः प्रतिषेधाश्च नूयांसो यत्र वर्णिताः ॥ एकाधिकारा दृश्यन्ते कषशुद्धिं | वदन्ति ताम् ॥ १८ ॥ सिद्धान्तेषु यथा ध्यानाध्ययनादिविधिव्रजाः ॥ हिंसादीनां निषेधाश्च नूयांसो मोक्षगोचराः ॥ १५ ॥ अर्थकामविमिश्रं यद्यच्च कृप्तकथा विलम् ॥ श्रनुषंगिकमोक्षार्थं यन्न तत् कषशुद्धिमत् ॥ २० ॥ विधीनां च निषेधानां | योगक्षेमकरी क्रिया ॥ वर्त्यते यत्र सर्वत्र तचास्त्रं बेदशुद्धिमत् ॥ २१ ॥ कायिकाद्यपि कुर्वीत गुप्तश्च समितो मुनिः ॥ कृत्ये ज्यायसि किं वाच्यमित्युक्तं समये यथा ॥ २२ ॥ अन्यार्थ किंचित्सृष्टं यत्रान्यार्थमपोह्यते ॥ दुर्विधिप्रतिषेधं तन्न शास्त्रं बेदशुद्धिमत् ॥ २३ ॥ निषिद्धस्य विधानेऽपि हिंसादेर्भूतिकामिनिः ॥ दाहस्येव न सधैधैर्याति प्रकृतिदुष्टता ॥ २४ ॥ हिंसा जावकृतो दोषो दाहस्तु न तथेति चेत् ॥ नूत्यर्थं तदिधानेऽपि जावदोषः कथं गतः ॥ २५ ॥ वेदोक्तत्वान्मनः शुद्ध्या | कर्मयज्ञोऽपि योगिनः ॥ ब्रह्मयज्ञ इतीवन्तः श्येनयागं त्यजन्ति किम् ॥ २६ ॥ वेदान्तविधिशेषत्वमतः कर्मविधेर्हितम् ॥ | जिन्नात्मदर्शकाः शेषा वेदान्ता एव कर्मणः ॥ २७ ॥ कर्मणां निरवद्यानां चित्तशोधकतां परम् ॥ सांख्याचार्या अपीलन्तीत्यास्तामेषोऽत्र विस्तरः ॥ २० ॥ यत्र सर्वनयासंविविचारप्रबलाग्निना ॥ तात्पर्यश्यामिका न स्यात्तष्ठास्त्रं तापशुद्धिमत् ॥ २॥ यथाह सोमिलप्रश्न जिनः स्याद्वाद सिद्धये ॥ व्यार्थादहमेकोऽस्मि दृग्ज्ञानार्था जावपि ॥ ३० ॥ श्रयश्चाव्ययश्चास्मि १ तापरं. For Personal & Private Use Only अधिकार. १ 112311 linelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138