Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 97
________________ आध्यात्मि.. स्मिकचीवरसंबंधनोत्पन्नमपि केवलज्ञानं विलीयेत सहानवस्थायित्वस्यैव विरुधत्वलक्षणात् । यथा दूरीकृत्यापि तिमिरनिकुरवं सकलनुवनमंझलं प्रकाशयन् मार्तममंगलप्रकाशो मुर्दिनेनानियत इति । न च बद्मस्थानामपि संयतानां वस्त्रं धतुमनुचितमिति कुतो न केवलिनामपीति वाच्यम् एतस्य पात्रविरोधनिराकरणेनैव निराकृतकट्पत्वात् । न च "जिताचेवपरीषहो मुनि” रिति वचनश्रवणात्तेषां वस्त्रधरणं न युक्तिमत् एवं हि कुत्परीषहविजयस्याप्याहाराजावेनैव साध्यत्वादिगंबराणां व्रतग्रहणानंतरमेव यावजीवमनशनमायातम् । तस्माद्यथानेषणीयजक्तत्याग एषणीयोपत्नोगे च कुत्परीषहविजयः एवम वेलकपरीषहविजयोऽप्येषणीयवस्त्रपरिजोगे न तु सर्वथा तदनुपत्नोगेनेति बहुवक्तव्यमेतविस्तरलयान्नेह तन्यते । ५। षष्ठोऽप्यन्नित्तिचित्रार्पितः तथाहि पात्रस्य केवलज्ञानोत्पत्तिप्रतिबंधकत्वं किं स्वरूपमात्रेण ममकारकारणाघा। तत्र नाद्यपदंण तत्साधनमन्धायालेख्यदर्शनमिव सहृदयहृदयचमत्कारकारणम् अर्हतां पाणिपात्रत्वेन केवलज्ञानानुत्पत्तिप्रसक्तः । नापिहितीयः शरीरसतावेऽपि तदनावप्रसंगादित्यायेमितमपि किं न बुध्यसे । ५। नापि सप्तमः जामंगलादीनामपि सावत्यविरोधित्वप्रसक्तेः अथ तेनापि सह संयोगः संबन्धो वर्तत एवेति चेदत्रापि धार्यधारकन्नावसंबंधं कथं न कक्षीकुरुषे । ७ । नाप्यंत्यस्तदनिर्वचनादिति सुव्यवस्थितं पात्रलक्षणकारणविरोधनिराकरणस्थलम् । अथाहारस्य मोहकार्यत्वं निराक्रियते । तत्र नग्नाटस्यायमाशयः-"कवलाहारस्तावन्मोहजन्यः तथा च वीणसकलघातिकर्मणां केवलिनां विचार्यमाणोऽयं कथमुपपद्यत इति” । अत्र वयं वदामः-मोहः किं बुजुक्षालदणः कारणं सामान्येन वा श्राद्येऽपि किं सर्वत्रापि अस्मदादाववेति वा । नाद्यः प्रमाणाजावात् । श्रथ क्रिया श्वापूर्विका क्रियात्वात् संप्रतिपन्ननुजिक्रियावदित्यनुमानमेव ||. Jain EducatiMAI.. For Personal & Private Use Only ww.janelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138