Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text ________________
मित्यादि । किं च पात्रादिकं विना यतीनामादाननिक्षेपणासमितिपारिष्ठापनिकासमिती कथं जवतः यतो वस्त्रपात्रादिधर्मोपकरणमुपदधत एव ते जवतः। यत उक्तम्-"उहोवहोवग्गहिश्शं मग सुविहं मुणी। गिन्हंतो निरिकवंतो वा पलंजिला इमं विहिं ॥१॥ चरकुसा पमिलेहित्ता पमजिक जयं जई । श्राश्क निरिकविता वा हा वि समिए सिया ॥२॥इति" तथा-"उच्चारं पासवणं खेलं सिंघाजविरं । आहारं उवहिं देहं असं वा वितहाविहं ॥१॥ विविन्न दूरमोगाढे नासन्ने बिलवजिए । तसपाणबीयरहिए उच्चाराईणि वोसिरे ॥२॥” इति श्रीउत्तराध्ययने २४ । तथा च समि त्याधुपयुक्तपात्रादिधर्मोपकरणधरणं संयतानामुचितमेव । ननु तर्हि तीर्थकृतामपि पात्राद्यजावन समितिपंचकाद्यन्नाव आपद्यत इति चेन्न अलिपाणित्वप्रतिलब्धिनाजां तेषां पात्राद्यनावेऽप्यसमितीनामजावेन तत्प्रतिपक्षनूतानां समितीनामव सनावात् अन्येषां तु पात्रानावेन लोजने क्रियमाणे स्निग्धमुग्धादिबिंदूनामधःपातात् तगंधाकृष्टानां समुदितानां पिपीखिकादीनां कस्यचित्पादादिन्यासेन कृतान्तसदनप्राप्ती कथं न तुन्यं कृतान्तः कुप्यतीत्यसमतिप्रसंगेन । ३ । नापि चतुर्थः। अनन्तशोऽशुचिनावापन्नमपि पात्रं यतो न जुगुप्साहेतुः वर्तमानपर्यायात्मकस्यैव प्रामाणिकत्वानगवतो जुगुप्मामोहनीयकर्मणः क्षीणत्वाच्च । ।नापि पंचमः पात्रविषयकलब्धिरहितानां वस्त्रजन्यकार्यविषयलब्धिनाजां च जिनकपिकानां सत्यप्याचेलक्ये पात्रधारित्वस्यास्माकमन्तिमतत्वात् । किं च वस्त्रमपि चेत् सार्वइयेन विरोधमधिरोहत्तर्हि कस्यचिदाक
१ आसनादीनि संवीक्ष्य प्रतिलिख्य च यत्नतः । गृहीयान्निक्षिपेद्वा यत्सादानसमितिर्मता ॥ १ ॥ कफविषुण्मलप्राय निर्जतुजगतीतले । यत्वाद्यदुत्सृजेत्साधुः सोत्सर्गसमितिर्मता ॥ २॥ इतियोगशाले । २ न बुचारप्रसवणादीनां पात्रं विना परिठापनं मवतीत्येतेनापि पात्रग्रहणमाक्षिप्यत एव
Jain Educati
o
nal
For Personal & Private Use Only
Library.org
Loading... Page Navigation 1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138