Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text ________________
तत्साधकमस्तीति चेन्न सुप्तमत्तमूर्जितादिक्रियाजिय॑निचारात् । न च स्ववशेति विशेषणोपादानेऽपि साध्यासिद्धिः पक्षतावदकावविन्नायां सुप्तमत्तमूर्वितादिक्रियायां स्ववशक्रियात्वस्यावृत्त्या हेतो गासिझत्वात् । नन्वेवमनुमानमात्रोजेदापत्तिः पवतोऽयमग्निमान् धूमवत्त्वात् महानसवदित्यत्र धूमवत्त्वस्यापि हेतोः परतावच्छेदकावचिन्नवृत्तित्वालावेन जागा सिशत्वापत्तः । तत्र घूमवत्पर्वतत्वं पक्षतावच्छेदकमिति चेदत्रापि स्ववशक्रियात्वमेव परतावदकभास्तामिति चेत्तथापि कवलिगतस्थितिनिषद्यादिनियनिचारः । अत्र कश्चिजाढकर्मा मूढमतिः काशकुशावलंबनेन शंकते-ननु गत्यादयः केव-| लिनां न नवंति मोहसहकृतत्वात् । किं तर्हि यस्योपविष्टस्योर्ध्वदमस्य वा यदा केवलज्ञानमुत्पन्नं ततः प्रति स केवली/ नपविष्टः सन्नृवंदमो वा स्वायुःपरिसमाप्तिं यावधियति तूलवशाम्यन्नेवावतिष्ठते न चैवं तस्य काचिदना संभवति मोहाजावन वेदनीयोदयस्य निःसत्ताकत्वादिति स तावत्प्रत्यक्ष्मृषावादी सर्व विसंवादी संवादयितुमप्यनईः तीर्थप्रवृत्तेरप्युन्जेदापातात् विहायोगतिनामकर्मोदयादिवैयर्थ्यापाताच्च । यत्तु तेन वेदनीयोदयस्यनिःसत्ताकत्वमुक्तं तदपि मन्दम् अनागमिकत्वात् आगमे हि अत्यन्तोदयः सातस्य केवलिन्यनिधीयते । तथा चोक्तम्-“जं च कामसुहं लोए जं च दिवं महामुहं । वीयरागसुहस्सेयं शंतनागपि एग्घई" ॥१॥ इत्यादि । सातासातयोश्चान्तर्मुहूर्तमानतया यथा सातोदयः एवमसातोद योऽपि । न चैवं यथानंतसुखं तथानंतकुःखमपि केवलिनामापतितं सातोदयस्य प्रशमरसपारंपरतंत्रत्वात् सातोदयः पुनः दुदादि कवलाहारादिचिकित्सा) रोगादिवेद्यस्तु कादाचित्कः । यत्तु केवलिना वेदनीयं कर्म जरस्त्रप्रायमिति | प्रावाहिकं वचः तदपि सातवेदनीयबन्धमात्रपरमिति सूत्रकृतांगवृत्तिकृतोनिप्रायमनुसृत्य व्याकुर्मः । वितीये तु सिद्धं नःNT
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138