Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 79
________________ परीक्षा. अध्यात्मि. श्रीवर्धमानं । पुनः कनूतं कामितकामकुंनं कामितानि वांजितानि तेषु कामकुंचमिवेत्युपमानं । के यउपशास्त्रं वाद- ।॥२०॥ दशांगीरूपम् श्राकारजेदेऽपि तथाविधावयवरचनाविशेषजेदेऽपि कुबुधिरज्ञानं तस्य जेदे शस्त्रतुझ्यं वर्तते । अयं जावः ।। यथा शस्त्रं प्रतिनियतं सक्ष्यं जिनत्त्येवं यत्प्रवचनमपि सदसहिवेचकत्वेन मिथ्यात्वानिनिवेशं जिनत्ति निवर्तयति । न चैवं जमालिप्रवृतीनां मिथ्यात्वानिनिवेशनिवर्तकत्वाजावन जगवचनस्यासामर्थ्य शंकनीयं, योग्यानुद्दिश्यैवैतदनिधानात् । न खलु जानवीया जानवः कौशिकस्य खोचनमनुन्मीखयन्त उपखंजसंजावनास्पदं जवेयुरिति । पद श्राकारणव शस्त्रशास्त्रयोर्जेदोऽन्तरं, न तु वर्णमात्रान्तरेणेति ॥१॥ बन्धोदयोदीरणसत्पदाख्यमुवोष कर्मेन्धनमिद्धतेजाः। ध्यानानलेन प्रबलेन यो वः समपवित्पातु स वीरदेवः ॥२॥ टीका-स वीरदेवः श्रीवर्धमानस्वामी वो युष्मान् पातु। कथंभूतः। समग्रवित् समग्रं सर्वव्यपर्यायात्मकं वस्तु वेत्ति पश्यति । जानाति वेति । दर्शनज्ञानयोश्चायं नेदः जीवस्वाजाव्यात्सामान्यप्रधानमुपसर्जनीकृतविशेषमर्थग्रहणं दर्शनमुच्यते तथा प्रधानविशेषमुपसर्जनीकृतसामान्यं च ज्ञानमिति । स को यो ध्यानानखेन कर्मेन्धनमुवोषावाखयत् ध्यानमेव निमलत्वा-y दनखोऽग्निः कमैव दाह्यत्वसाधादिन्धनमिति रूपकम् । कर्मेन्धनमित्यत्र जात्यन्तिप्रायमेकवचनम् । कर्थनूतं कर्मेन्धनं । बंधोदयोदीरणसत्पदाख्यम्तत्र मिथ्यात्वादिजिबन्धहेतुचिरञ्जनचूर्णपूर्णसमुशकवन्निरन्तरं पुजवनिचिते खोके कर्मयोग्यवगणापुज Jain Educat i onal For Personal & Private Use Only Panelibrary.org

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138