Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 83
________________ श्रध्यात्मि. परीशा. || श्यतेजा इथं वीर्यान्तरायकर्मसमूखकार्षकषणात् प्रकटितस्वरूपं तेजो वीर्य यस्य स तथा । अत्र च श्लोकष्ये जगवतः/ श्रीवर्धमानस्वामिनश्चत्वारो मूलातिशयाः प्रतिपादिताः । तथाहि-समग्रविदित्यनेन खोकालोकालोकनप्रवणविमखकेवलालोकसंपत्प्रतिपादनाज्ज्ञानातिशयः, तथा जिनवर्धमानमित्यत्र 'जिन' इति विशेषणेन रागादिशत्रूणां जयप्रतिपादनादपायापगमातिशयः, तथा आकारभेदेऽपीत्यादिना प्रथमपद्योत्तरार्धेन मिथ्यात्ववासनानिमूखनक्षमजाह्नवीजलनिर्मलपरस्परविरोधलेशवर्जितसप्तनय विशुधादशांगीप्रणयनजणनाचनातिशयः तथा श्रीवर्धमानमित्यनेनाकृत्रिमन्नक्तिप्राग्लारीद्भूतप्रनूतरोमांचदन्तुरशरीरसकलसुरनिकायनायकविरचिताष्टमहाप्रातिहार्याहार्यसंपत्प्रतिपादनात्पूजातिशय इति ॥२॥ अथ प्रेक्षावत्प्रवृत्तिप्रयोजकं स्वानिधेयं प्रतिजानीतेनत्वा श्रीवीरतीर्थेशं कुतीर्थकमदापहम् । स्थाप्यते कवलाहारस्तत्प्रसादाजिनेशितुः॥३॥ टीका-इह तावत्कराखकलिकासप्रबखकरवालविदलितमतयः कियच्चिद्दिगंबरशास्त्रान्युपमात् कियच्चिच्च श्वेतांबरशास्वान्युपगमाच्च संमूर्बिमकट्पा उत्जयतो भ्रष्टा जागीरथीसखिलनिर्मलेऽपि पीयूषयूषातिशायिमाधुर्ये जगवचसि कालुष्यं दधानाः केचन निकाचितपापकर्मकलुषितात्मानः केवलिनां कवलाहारं प्रति विप्रतिपद्यंत इति तत्स्थापनमत्रानिधयम् ।। श्लोकोऽयं स्पष्टार्थः । नवरं जिनेशितुरिति अन्येषामपि सामान्यकेवलिनामुपलक्षणम् । यहा जयंति रागादिशत्रूनिति जिना उपशान्तमोगुणस्थानवर्तिनस्तेषामीशितोपशमापेक्ष्या यस्य प्राधान्यात्केवली तस्य जिनेशितुरिति जात्यभिप्रायं पाचात्रैकवचनमिति ॥ ३॥ तत्र तावत्परपक्षमुत्यापयिष्यन् स्वसिशांतं घढयति 11२२॥ Jain Educati onal For Personal & Private Use Only Mailibrary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138