Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 85
________________ अध्यात्मि. परीक्षा. न्यवाचकत्वेऽपि नीहारशब्दसमजिव्याहारस्य तत्र तात्पर्यख्यापकात् ; न च नीहारशब्दस्तैजसशरीरेण पच्यमाने सोमाहार एव रूढः । यतः किमियं रूढिलौकिकी पारिजाषिकी वा नाद्योऽसंजवात् नापि दितीयस्तथा कुत्रचिदपि पूर्वसूरिजिरनाख्यातत्वात् । किं चैतदतिशयस्य सहोत्यत्वेन गार्हस्थ्येऽपि कवलाहारविलोपान्न लजसे सामान्यजनसाधारणत्वाच्च कथम|तिशयत्वमप्यतस्येति पूर्वापरविचारचातुरीशून्यहृदयः संवादयितुमप्यनर्दोऽसि । ननु किं तदतिशयत्वम् न तावत्तीर्थकरनामकर्मोदयजनितो सन्धिविशेषः तीर्थकरनामकर्मोदयस्य त्रयोदशगुणस्थान एवानिहितत्वात्तथा चाहुः-"उदए जस्स सुरासुर नरनिवहेहिं च पूळ होइ । तं तित्ययरनामं तस्स विवागो दु केवलियो ॥१॥इति” । नाप्यर्हत्त्वसमानाधिकरणो विशेषगुण एवातिशयः घातिकर्मक्ष्योन्नवानां केवलज्ञानादीनां सामान्यकेवलिसाधारणत्वात् । न चान्यव्यावृत्तिबुध्ध्युपधायकाहत्त्वसमानाधिकरणो विशेषगुण एवातिशयः लक्षणविशेषस्यापि तथात्वप्रसंगात् । नापि कश्चन शक्तिविशेषोऽनिवचनात् । तस्मादतिशयत्वमेवासिझमिति कश्चित् । अत्रानिदध्महे सहजदेवकृतहायिकत्वोपाधिजेदावचिन्ननेदप्रतियोग्यव्यासज्यवृत्तितीर्थकरत्वसमानाधिकरणो विशेषगुण एवातिशयः । नन्वेषां युगपदनुत्पत्तौ किं नियामकमिति चेच्छृणु सर्वत्र प्रतिबन्धकानावस्तत्कारणमन्यथा तन्तुरूपं पटोत्पत्तिमनपेक्ष्यापि पटरूपं जनयेत्तस्माद्यथा तत्र प्रतिबन्धकानावः कारणमेवमत्रापि प्रतिबन्धको चात्र गर्लानवतारज्ञानानुत्पादौ तौ च कारणीभूतानावप्रतियोगित्वेन कार्यैकोन्नेयाविति प्रतिबन्धकानपगम एव नियामकः । चतुरादीनां च समकालोत्पत्तौ पंचांगुलीनामिव प्रतिबन्धकालाव एव नियामक इति सर्वमवदातम् । न तु सर्वमिलनेनैव चतुस्त्रिंशदतिशयस्वामित्वमेवाईतां मन्यामहे न तु केवलज्ञानोत्पत्तिसमनंतरं चतुस्लिं ॥३३॥ Jain Educati Lional For Personal & Private Use Only Hellorary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138