Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text ________________
अध्यात्मि.
॥ २७ ॥
Jain Educa
टीका - श्रप्रमत्तस्य मूरहितस्य शरीरवत्यात्रधरणेऽपि न कोऽपि दोषः । यथा पात्रं मूत्रजनकमेवं शरीरमपि मूजनकं सुप्रतीतमेव । ततश्च शरीरे यदि न मोहस्तर्हि पात्रादावपि कौतस्कुत इति न पात्रादिकारविरोधः । श्रथ मोहलक्ष्एकारणविरोधं परिजिहीर्षन्नाह - गतीति स कवलाहारो मोहोत्यो मोहजन्यो न भवति गत्यादिवत् कालाहारो हि अस्मदादिषु मोहपूर्वक एव दृश्यत इति कृत्वा केवलिनि तदभावोऽन्युपगम्यते । तथा च गत्यादीन्यपि श्रस्मदादिषु मोह* महकृतान्येवोपलभ्यन्त इति केवलिनो मोहाजावेन तदभावस्याप्यशक्य परिहारत्वात्कुतस्तीर्थप्रवृत्तिः । तथा यथा गत्यादिकमंत्र गत्यादीनां कारणं न मोहस्तथा तथाविधाहारपर्याप्तिनामकर्मोदयसहकृतो वेदनीयोदय एव कवलाहारस्य कारणं न मोह इत्यपि प्रतिपद्यताम् । तथा च श्रीरत्नाकरावतारिकायां रत्नप्रजाचार्याः - " तथाविधाहारपर्याप्तिनामकर्मोदयवेदनीयोदयप्रवल प्रज्वल दौदर्यज्वलनोपतप्यमानो हि पुमानाहारमाहारयतीति" न मोहलदणकारणविरोधः । अथ ध्यानविघ्नलक्षणं कार्यविरोधं निरस्यति न चेति । तदा शैलेशी करणात्माक ध्यानं सूक्ष्मक्रियानिवृत्तिसंज्ञकं शुक्लध्यानतृतीयपादलक्षणं नेप्यते नान्युपगम्यते सैद्धान्तिकै रिति शेषः इति न ध्यानविघ्नलक्षणकार्यविरोधः । अथ चतुर्थपंचमप दूषयति-पुलेति । | शरीरस्य हि वृद्धिः पुजलोपचयाद्भवति । न चाहाराजावादेव तदद्भावसिद्धिरिति अन्योऽन्याश्रयापातात् तस्माद्वृद्धिलक्षण - कार्यविरोधोऽपि न जवति । तथौदा रिकशरी रिणामित्येतेन तदभिमतं परमौदा रिकत्वं निरस्तं । तन्निरासस्त्वये स्फुटीक रिष्यते । तदेवं पूर्वोक्ता दिगंबर विकट्टपाः श्वेतांबर सिद्धान्तवचनैरत्यंतं कदर्थिताः क्षणमप्युत्त सितुमशक्ताः स्वयमेव पंचत्वं १ पक्षो
La
For Personal & Private Use Only
परीक्षा.
॥ २७ ॥
nelibrary.org
Loading... Page Navigation 1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138