Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 92
________________ Jain Education पात्रानावाख्यान विघ्नान्मोदाजावादवृद्धितः। परमौदा रिकांगानां ननु नाहारसंजवः ॥ ७ ॥ टीका - ननु परमौदा रिकांगानामस्मदाद्यपेक्षया विशिष्टशरीराणां केवलिनां " क्वचित्सामान्यशब्दा अपि विशेषतात्पर्य| वशाधिशेषवाचका" इति न्यायादाहारसंभवः कवलाहारोपपत्तिर्न भवति । हेतुगर्न चेदं विशेषणं तेन यत्रोदा रिकशरीरधारिपुरुषत्वं तत्र कवलाहारित्वमिति व्याप्तिसंनवेऽपि केवलिनस्तद्विपरीतत्वसाधको हेतुः सूचितो जवति । तथा कवलाहारकारणास्मदाद्यौदा रिकशरीरस्य सार्वइयेन सह विरोधश्चेति कारणविरोधः । पुनः कस्मात् ? पात्राभावात् पात्रसनावं हि मूर्तयावश्यं जवितव्यमिति ही एमोहेन जगवता कथं तत्रणीयमित्यपि कारणविरोधः । पुनः कस्मात् ? ध्यानविघ्नात्। न हि कवलनीयवस्तूपनोगसमये ध्यानं ध्यातुं पार्यत इति कार्यविरोधः । पुनः कस्मात् ? मोहाजावात् आहारो हि - दापूर्वकः बुभुक्षा चाहारविषयप्रीत्यात्मिका मोहनीयप्रकृतिविशेष एव मोहश्च जगवता समूलका कषित इति कारण - | विरोधः । पुनः कस्मात् ? अवृद्धितः वृद्ध्यभावादित्यर्थः परमैौदारिकं हि शरीरं न चीयते न चोपचीयते कबलाहारान्युपगमे त्ववश्यमेतदुपचयं प्राप्नोतीति कार्यविरोधः । तस्मात्कार्यकारणविरोधात् केवलिनां कवलाहारो न प्रामाणिक इति रूपणकमतानुयायिनामाशय इति ॥ ७ ॥ अथैतलोकघयेन निरस्यति - ional अंगवत्पात्रधरणेऽप्यप्रमत्तस्य न क्षतिः । गतिवत् स न मोहोत्थो न च ध्यानं तदेष्यते ॥ ८॥ पुजलोपचयाद्वृद्धिस्त्वौदा रिकशरीरिणाम् । जिनानां हि जवेत्तेन जनं नग्नाटनाटकम् ॥ए५॥ युग्मम् ॥ For Personal & Private Use Only allibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138